SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ उत्सर्गतः प्रावरणग्रहणं नाऽस्ति, परं अपवादतः श्रीजिनदत्तसूरियुगप्रधानैः सन्देहदोलावल्यां ( ६८ पत्रे ) काष्ठदाहशीता दिकारणं आश्रित्य प्रावरणत्रयं उक्तं अस्ति, तथाहिMI "उस्सग्गनएणं सावगस्स परिहाण साडगादवरं । कप्पइ पाउरणाई, न सेसमववायओ तिण्णि ॥ ४६॥" ननु-मूलग्रन्थे तु न क्वाऽपि श्रावकाणां प्रावरणं दृश्यते ? सत्यं, परं सामायिकस्थः श्रावको यतितुल्यः सर्वत्र प्रति-| पादितः । यतीनां तु शीताद्यपवादे कल्पत्रयस्य क्रमेण प्रावरणं उक्तं, तथाहि ओपनियुक्तिभाष्यं-'जाहे तह वी न तरे, ताहे| | निविद्वेग पाउणे खोमं । तेण वि असंथरंतो, दो खोमी पाउणा ताहे॥१॥"तहबी असंथरं तो तइआणं ओणि पाउणे" इति। ततः "पांगुरणं संदिसावेमि पांगुरणं पडिघाएमि" इति क्षमाश्रमणद्वयं दत्त्वा, गुरोः पार्थे आदेशं लात्वा, प्रावरणं गृह्णतां सांप्रतीनां शक्त्यभावे अपवादपदं अङ्गीकुर्वतां न दोषभाक्त्वम् । ननु-केषांचित् गच्छे गुरोः पार्थे "पांगुरणं संदिसावेमि दापांगुरणं पडिघाएमि” इति क्षमाश्रमणद्वयं अदत्त्वा एव पांगुरणं गृह्यते तत्कथम् ? उच्यते-दोष एव तेषां संभाव्यते, तत्राऽर्थे ते एव प्रष्टव्याः , तत्क्षमाश्रमणद्वयं कुत्राऽन्तर्भवतीति वा ॥ ३४॥ ॥ इति सामायिकादौ उत्सर्गतः प्रावरणनिषेधाधिकारः ॥ ३४॥ ननु-प्रतिक्रमणस्थापने आत्मनां गच्छे क्षमाश्रमणचतुष्कं दीयते, तत्कुत्र प्रतिपादितं अस्ति? उच्यते-“वंदित्तु चेइआई, दाउं चउराइं खमासमणे । भूनिहिअसिरो सयला-इयारमिच्छुक्कडं देई ॥१॥” इति श्रीजिनवल्लभसूरिकृत प्रति-| सामा० १३१ 145 Jain Education Interna FOE Private & Personal use only X w .jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy