SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ 1967 सामाचा सूरिशिष्यपरमानन्देन श्रीयोगविधिग्रन्थे, इत्थमेव श्रीचन्द्रगच्छीयश्रीअजितदेवसूरिभिः योगविधौ त्रिसप्तत्यधिकद्वादश- उपधाने रीशत 8|शत १२७३ वर्षकृते, पुनरपि श्रीतपागच्छीयश्रीरत्नशेखरसूरिभिः श्रीआचारप्रदीपे, एवं बडगच्छीयसामाचार्या अपि, तापौषधग्रहकम्। तथैव श्रीमानदेवसूरिभिः कुलकवृत्ती, एवं अत्राऽर्थे उक्तपूर्वा अन्येपि भूयांसो ग्रन्थाः विलोकनीयाः, सर्वैः अपि गीतार्थः f३० सा श्रीमहानिशीथादौ अनुक्तौ अपि उपधानमध्ये पौषधो गृह्यते आचरणया, एवं अस्मद्गीताथै ः अपि आचरणया उपधान-8 मायिके ॥७१॥ मध्ये पौषधो ग्राह्यते ॥३०॥ नमस्काराः ॥ इति उपधानमध्ये पौषधग्रहणाधिकारः ॥३०॥ ३१ ननु-आत्मनां गच्छे श्रावकाः सामायिकं कुर्वाणा अन्तरा अष्टभिः नमस्कारैः स्वाध्यायं कुर्वन्ति, तत्र किं नियामक, प्रतिलेखने का शास्त्रसम्मतिश्च ? उच्यते-अत्र न किमपि नियामकं, नाऽपि काऽपि जीर्णशास्त्रसम्मतिश्च, किंतु गुरुसंप्रदाय एव प्रमाणं, विशेषाधियतः "उवविट्ठो पुच्छइ पढई" इति श्रीआवश्यकचार्णपाठप्रामाण्यात्, "खमासमणदुगेण चेव संदिसाविअ सज्झायं उवउत्तो सुहनिसण्णो कुणइ अप्पसद्देणं" इति श्रीजिनवल्लभसूरिकृतपौषधविधिप्रकरणपाठदर्शनाच्च (३३ पत्रे), उपवि- ३२ ष्टानां एव स्वाध्यायकरणं दृश्यते, तत्राऽपि नमस्काराष्टकस्य तत्रिकस्य वा कथने नियमो न उक्तः, ततः इयोप्रतिkक्रमणानन्तरं उपविश्य स्वाध्यायकरणात् प्राक् द्वयोः अन्तराले ऊर्ध्वभूतैः अष्टनमस्कारः खाध्यायकरणे गुरुपरम्परा V १ ॥ एव प्रमाण, का गुरुपरम्परा? इति चेत् उच्यते-श्रीजिनपतिसूरिभिः स्वसामाचार्या तथैव अष्टभिः नमस्कारैः स्वाध्याद्रयकरणस्य उक्तत्वात् , तथाहि "सड्डाणं सामाइअ गहणे अहिं नवकारेहिं सज्झायकरणं" इति, एवं श्रीजिनप्रभसूरिभिः। For du 2 al Use Only कारः RRC FLMww.jainelibrary.org Jain Education
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy