SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ सामाचा रीशत कम् । ॥ ७० ॥ Jain Education Inter मेण जुत्ताओ । ता अवरविद्धअवरा, वि हुज्ज न हु पुबतबिट्ठा ॥ ४ ॥” इति, “क्षये पूर्वा तिथिर्याह्या, वृद्धौ ग्राह्या तथोतरा" इदमपि वाक्यं श्रीरलशेखरसूरिणा विधिकौमुदीग्रन्थे उमास्वातिवचनपरिघोषतया लिखितं अस्ति ॥ २८ ॥ ॥ इति तिथिवृद्धौ प्रथमा तिथिः मान्या इत्यधिकारः ॥ २८ ॥ ननु - श्रीखरतरगच्छे श्रावकाः भुक्त्वा पौषधं कथं न गृह्णन्ति तपागच्छीयश्रावकवत् ? उच्यते, — भुक्त्वा पौषधग्रहणं जीर्णग्रन्थेषु सर्वसम्मतेषु केषुचित् अपि दृष्टं श्रुतं वा नाऽस्ति न च श्रीभगवतीसूत्रे द्वादशशतकप्रथमोदेश के शङ्खश्रावकाधिकारे - ( ५५२ पत्रे ) ॥ "तणं से संखे समणोवासए ते समणोवासए एवं वयासी-तुम्भे णं देवाणुप्पि ! विडलं असणं पाणं खाइमं साइमं उवक्खडावेह, तए णं अम्हे तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा विसाएमाणा परिभुंजेमाणा परिभाएमाणा पक्खिअं पोसहं पडिजागरमाणा विहरिस्सामो” इति अक्षरदर्शनात् वक्तव्यं, अत्र भोजनानन्तरं पौषधग्रहणं प्रतिपादितं अस्ति तदभिप्रायापरिज्ञानात्, अतोऽत्र पौषधशब्देन व्यापारपौषधो व्याख्यातोऽस्ति, न तु आहारपरित्यागरूपः । यदुक्तं एतदालापकवृत्तौ ( ५५५ पत्रे ) तथा हि “पक्खिअं पोसहं पडिजागरमाणा विहरिस्सामो त्ति" पक्षे = अर्धमासि भवं पाक्षिकं पौषधं अव्यापारपौषधं प्रतिजाग्रतोऽनुपालयन्तो विहरिष्यामः स्थास्यामः, यच्च इह अतीतकालीन प्रत्ययान्तत्वेऽपि वार्तमानिकप्रत्ययोपादानं तद्भोजनानन्तरं एव अक्षेपेण पौषधाभ्युपगमप्रदर्शनार्थ, एवं उत्तरत्राऽपि गमनिका कार्या इत्येके, अन्ये तु व्याचक्षते -इह किल For 140 vate & Personal Use Only भोजनान न्तरं पौष धग्रहणनिषेधा धिकारः २९ 11 10 11 w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy