SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte एवं श्रीजिनप्रभसूरिभिः अपि विधिप्रपायां प्रोक्तं, तथा हि- "सब तिहिवुडीए पुण पढमा चैव पमाणं संपुण्णत्ति काउं” - वृद्धिं विना अन्या तिथिः आदित्योदयवेलायां अल्पाऽपि ग्राह्या, तथा चोक्तं नारदीयपुराणे रुक्माङ्कचरित्रे तिथिनिर्णयाधिकारे "तच्छ्रुतं मया विप्र !, कृष्णद्वैपायनात् पुरा । आदित्योदयवेलायां, या स्तोकाऽपि तिथिर्भवेत् ॥ १ ॥ पूर्णा इत्येव मन्तव्या, प्रभूता नोदयं विना । पारणे मरणे नृणां, तिथिस्तात्कालिकी स्मृता ॥ २ ॥ पैत्र्येऽस्तमनवेलायां, स्पृशत् पूर्णेव गम्यते । न तत्रोदयिनी ग्राह्या, दैवे ह्यौदयिकी तिथिः ॥ ३ ॥” इति पुनः विचारसारग्रन्थे उक्तम् " पज्जुसणे च मासे, पक्खिअपबट्टमीसु नायवा । ताओ तिहिओ जासिं, उदेइ सूरो न अन्नाओ ॥ १ ॥ उदये या तिथिः प्रोक्ता, घटिकैकाऽपि या भवेत् । सा तिथिः सकला ज्ञेया, विपरीता तु पैतृक ! ॥ २ ॥” इति श्रीदशाश्रुत| स्कन्धभाष्यकारोऽपि आह, तथाहि “चाउम्मासि अ वरिसे, पक्खिअपबट्टमीसु नायवा । ताओ तिहिओ जार्सि, उदेइ सूरो न अन्नाओ ॥ १ ॥ पूआ पञ्चक्खाणं, पडिक्कमं तह य नियमगहणं च । जाए उदेइ सूरो, ताए तिहिए उ कायां ॥ २ ॥ उदयंमि जा तिही सा, | पमाणमियरा उ कीरमाणाणं । आणाभंगऽणवत्था, मिच्छत्तविराहणं पावं ॥ ३ ॥” इति, तथैव श्रीसूर्यप्रज्ञप्तौ अपि, तथाहि “पज्जुसणे चउमासे, पक्खिअपघट्टमीसु कायद्या । ताओ तिहिओ जार्सि, उदेइ सूरो न अन्नाओ ॥ १ ॥ पञ्चक्खाणं पूआ, जिणंदचंदाण तासु कायवा । इयरा आणाभंगो आणाभंगेण मिच्छत्तं ॥ २ ॥ संवच्छरचउमासिअ, पक्खिअअ| ट्ठाहिआसु अ तिहीसु । ताओ पमाणं भणिआ उ जाउ सूरो उदयमेइ ॥ ३ ॥ अह जइ कहवि न लब्भं-ति ताओ सूरुग्ग । 139 For Private & Personal Use Only www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy