________________
सामाचारीशत
॥६९॥
वाक्यविरोधः, एतस्य सामाम्यवचनस्वात् । एतद्गाथायाः महत्प्रमाणभूतसर्वसम्मतशास्त्रानुक्तत्वेन निर्मूलत्वाच, "नवरं चाउ-81 तिथिवृद्धौ म्मासिए तह चउद्दसीहासे पुण्णिमा जुजई” एतस्य विशेषवचनत्वात् 'सामान्याञ्च विशेषो बलीयान्' तत्त्वविचारसार-आचा- प्रथमतिरवल्लभ-ज्योतिष्करण्डकानां आलापकाः तत्र ग्रन्थोपरि द्रष्टव्याः। ननु-मूलपक्षः सिद्धान्ते पूर्णिमा उक्का पाक्षिककर्तव्ये, तदा
थिमान्याचतुर्दश्यां कथं सांप्रतं तत्कर्तव्यं क्रियते ? उच्यते-श्रीकालिकाचायः पञ्चमीतः चतुर्छा पर्युषणापर्व आनयद्भिः सिद्धान्ता-18
धिकारः भिहितस्य पञ्चकदशकस्य दशमपञ्चकस्य पूरणाय चतुर्दश्यां पाक्षिकं आनीतम्, यदुक्तं श्रीठाणावृत्तौ श्रीदेवेन्द्राचार्यैः, तथाहि
२८ __"एवं च कारणे णं कालगायरिएहिं चउत्थीए पज्जोसवणं पवत्ति समत्तसंघेण य अणुमन्नि तबसेण य पक्खिआईणि वि चउद्दसीए आयरियाणि, अण्णहा आगमुत्ताणि पुणिमाए" इति, एवं विचारामृतसंग्रहेऽपि, इत्थमेव तीर्थोद्गालिप्रकीर्णकेऽपि, पुनः अत्रार्थे पूज्या अपि जीवानुशासने (२१ पत्रे ) वदन्ति, यथा “यदा सांवत्सरिकं पञ्चम्यां आसीत् तदा पाक्षिकाणि पञ्चदश्यां सर्वाणि अभूवन् , सांप्रतं तु चतुर्थ्यां पर्युषणा, ततः चतुर्दश्यां पाक्षिकाणि घटन्ते" इति ॥ २७ ॥
॥ इति चतुर्दशीहानी पूर्णिमायां पौषधादिकार्यकरणाधिकारः ॥ २७ ॥ ननु-तिथिवृद्धौ प्रथमातिथिः गृह्यते, तत्र कि बीजम् ? उच्यते-अत्र इदं रहस्यम्,-उदयतिथित्वे उभयत्र वर्तमानत्वेन | साम्येऽपि उदयास्तमनयोः द्वयोः तत्र वर्तमानत्वात् संपूर्णतिथित्वाच्च प्रथमतिथेः आधिक्येन मान्यत्वं, प्रथमतिथिं संपूर्ण-10 |भोगां विहाय अल्पभोगायाः उत्तरतिथेः अङ्गीकरणे कारणाभावः, अपि च श्रीजिनपतिसूरिभिः अपि स्वसामाचार्या तिथि-18| वृद्धौ प्रथमतिथेः मान्यत्वेन प्रोक्तत्वात् , तथाहि-"तिहिवुड्डीए पञ्चक्खाणकल्लाणय हवणाइसु पढमा तिही घेतधा ९ इति,
Ford 29.onal Use Only
Thin Educatan inte
Bw.jainelibrary.org