SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte 3 " नवरं चाउम्मासिए तह चउदसीहासे पुण्णिमा जुज्जइ, तेरसीगहणे आगम आवरणाणं अन्नतरंपि न आराहिअं होज्जा" इति, ननु - एतदर्थसंवादिका जीर्णग्रन्थे सम्मतिः अपि अस्ति ? उच्यते - अस्त्येव, कथं ? इत्याह- श्री हरिभद्रसूरिभिः स्वकृततत्त्वविचारसारग्रन्थे तथैव उक्तत्वात् तथाहि - " भवइ जहिं तिहिहाणी, पुबतिही विद्धिआ य सा किरइ । पक्खी न तेरसीए, कुज्जा सा पुण्णिमासीए ॥ १ ॥ इति", । एवमेव श्री उमास्वातिवाचका अपि स्वकृतायां आचारवल्लभायां प्रोचुः, तथाहि - " तिहिपडणे पुबतिही, कायवा जुत्ताधम्मकज्जेसु । चाउदसी विलोवे, पुण्णिमिअं पक्खिपडिक्कमणं ॥ १ ॥” इति इत्थमेव श्रीज्योतिष्करण्डेऽपि अकथि, तथाहि - "छट्टिसहिआ न अट्ठमि, तेरसिसहितं न पक्खिअं होइ । पडिवयसहिअं न कया वि, इअ भणिअं वी अरागेहिं ॥ १ ॥” ? इति ननु - यथा चतुर्दशीहानौ अग्रिमतिथि पूर्णिमायां अमावास्यां वा पाक्षिकं कर्तव्यं क्रियते, तथा अष्टमीहानौ नवमीतिथौ अष्टमी कर्तव्यं क्रियतां परं सप्तम्यां कथं क्रियते ? उच्यते-सत्यं, भो यौक्तिक ! श्रूयतां, पूर्णिमायास्तु पर्वतिथित्वेन तत्र पाक्षिककृत्यं घटां आटीकते, परं नवमी तु अपर्वतिथिः, ततो नवमीतिथेः अपर्व तिथित्वेन सप्तम्या साम्येऽपि अष्टमीसत्कभोग बहुलत्वेन वरं सधम्यां एव अष्टमीकृत्यं, यदुकं श्रीजिनप्रभसूरिभिः विधिप्रपाग्रन्थे, तथाहि "जया य पक्खि आइपइतिही पडइ तथा पुवतिही चैव तन्भुत्तिबहुला पञ्चक्खाणपूआइसु घिप्पइ, न उत्तरा तब्भोगगंधस्स वि अभावाओ इति", एतदर्थसंवादिका गाथा अपि च श्रीसूर्यप्रज्ञप्तौ श्रूयते । तथाहि - "पज्जुसणे चउमासे, पक्खि अपट्टमीसु कायबा । जाए उदए सूरो, ताओ तिहिओ न अन्नाओ ॥ १ ॥” इति न च 'क्षये पूर्वा तिथिः ग्राह्या' इति 137 For Private Personal Use Only ww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy