________________
Jain Education Inte
3
" नवरं चाउम्मासिए तह चउदसीहासे पुण्णिमा जुज्जइ, तेरसीगहणे आगम आवरणाणं अन्नतरंपि न आराहिअं होज्जा" इति, ननु - एतदर्थसंवादिका जीर्णग्रन्थे सम्मतिः अपि अस्ति ? उच्यते - अस्त्येव, कथं ? इत्याह- श्री हरिभद्रसूरिभिः स्वकृततत्त्वविचारसारग्रन्थे तथैव उक्तत्वात् तथाहि - " भवइ जहिं तिहिहाणी, पुबतिही विद्धिआ य सा किरइ । पक्खी न तेरसीए, कुज्जा सा पुण्णिमासीए ॥ १ ॥ इति", । एवमेव श्री उमास्वातिवाचका अपि स्वकृतायां आचारवल्लभायां प्रोचुः, तथाहि - " तिहिपडणे पुबतिही, कायवा जुत्ताधम्मकज्जेसु । चाउदसी विलोवे, पुण्णिमिअं पक्खिपडिक्कमणं ॥ १ ॥” इति इत्थमेव श्रीज्योतिष्करण्डेऽपि अकथि, तथाहि - "छट्टिसहिआ न अट्ठमि, तेरसिसहितं न पक्खिअं होइ । पडिवयसहिअं न कया वि, इअ भणिअं वी अरागेहिं ॥ १ ॥” ? इति ननु - यथा चतुर्दशीहानौ अग्रिमतिथि पूर्णिमायां अमावास्यां वा पाक्षिकं कर्तव्यं क्रियते, तथा अष्टमीहानौ नवमीतिथौ अष्टमी कर्तव्यं क्रियतां परं सप्तम्यां कथं क्रियते ? उच्यते-सत्यं, भो यौक्तिक ! श्रूयतां, पूर्णिमायास्तु पर्वतिथित्वेन तत्र पाक्षिककृत्यं घटां आटीकते, परं नवमी तु अपर्वतिथिः, ततो नवमीतिथेः अपर्व तिथित्वेन सप्तम्या साम्येऽपि अष्टमीसत्कभोग बहुलत्वेन वरं सधम्यां एव अष्टमीकृत्यं, यदुकं श्रीजिनप्रभसूरिभिः विधिप्रपाग्रन्थे, तथाहि
"जया य पक्खि आइपइतिही पडइ तथा पुवतिही चैव तन्भुत्तिबहुला पञ्चक्खाणपूआइसु घिप्पइ, न उत्तरा तब्भोगगंधस्स वि अभावाओ इति", एतदर्थसंवादिका गाथा अपि च श्रीसूर्यप्रज्ञप्तौ श्रूयते । तथाहि - "पज्जुसणे चउमासे, पक्खि अपट्टमीसु कायबा । जाए उदए सूरो, ताओ तिहिओ न अन्नाओ ॥ १ ॥” इति न च 'क्षये पूर्वा तिथिः ग्राह्या' इति
137
For Private Personal Use Only
ww.jainelibrary.org