________________
जिनप्रतिमाप्रतिष्ठा
ICI
|पने सूरेरे
वाऽधिकार:
सामाचा-13ापरं सा वृहत्खरतरशाखायां पौषधमध्ये विना उपधानं प्रवृत्तिः नाऽस्ति, तथा यद्यपि “जो पुण आहारपौसही देसओ सो रीशत
तत्येव पोसहसालाए घरे वा साहुए गंतुं पुण्णे पच्चक्खाणे तीरिए अ खमासमणदुगेण मुहपोत्तिं पडिलेहिअ समासमणेण कम्। वंदिअ भणइ-इच्छाकारेण संदिस्सह पारावेह पोरिसिं पुरिमटुं वा चउबिहाहारं एगासणं मिविइअं आयंबिलं वा कयं जा
कावि वेलातीए पारावेमि", इत्यादि श्रीपञ्चाशकचूर्णी पाषधे भोजनं उक्तं, परं अस्माकं बृहत्खरतरगच्छीयानां तत्त्वार्थ॥६७॥
भाष्यवृत्ति-श्रीसमवायाङ्गसूत्रवृत्ति-प्रमुखग्रन्थानुसारेण वृद्धपरम्परया च न पौषधमध्ये भोजनं प्रावकाणां अभ्यनुज्ञातं, पश्चात् तत्त्वं तत्त्वविदो विदन्तीति न अस्माकं कोऽपि पक्षपातः, यथा भगवता दृष्टं उपदिष्टं च तथा प्रमाणम् ॥ २५॥
॥ इति पौषधमध्ये उपधानं विना भोजननिषेधाधिकारः ॥ २५॥ ननु-जिनप्रतिमानां प्रतिष्ठां स्वर्णशलाकया नेत्रोन्मीलनरूपां सूरिः एव करोति किंवा सामान्यसाधुरपि उच्यते-सूरिः एव, यतः श्रीजिनदत्तसूरिभिः उत्सूत्रपदोद्धट्टनकुलके सूरि बिना प्रतिष्ठाकरणे उत्सूत्रप्रतिपादनात् , तथाहि
"सूरि विणा पइ8, कुणइ अ उस्सुत्तमाईअं" इति १७ काव्ये, अपि च सर्वगच्छेषु सांप्रतं सूरय एव प्रतिष्ठां कुर्वाणाः |बहुशो दृश्यन्ते, नहि प्रत्यक्षप्रमाणसिद्धे वस्तुनि अनुमानादिप्रमाणापेक्षा भवति, अपि च श्रीउमास्वातिवाचकेनाऽपि | स्वप्रतिष्ठाकल्पे सूरेः एव नामग्रहणं अकारि, तथाहि___ "रूप्यकच्चोलकस्थेन, शुचिना मधुसर्पिषा। नयनोन्मीलनं कुर्यात्, सूरिः स्वर्णशलाकया ॥१॥” इति । एवमेव श्रीहरिभद्रसूरयोऽपि प्रोचुः, तथाहि-"अच्छीनिलाडसंधिसु, हिअए धिइसिरिपयाई पवने । रयणस्स वहिआए, गहिअमहू
॥६७॥
124 For Private & Personal use only
Jain Education International
www.jainelibrary.org