________________
octor
8. वृद्धौ प्रथमभाद्रपदशुक्लचतुर्था पर्युषणापर्व कर्तव्यं न अशीत्या दिनैः, इदं च स्थलं बहुगम्भीरार्थ, मया तु पूर्वगीतार्थप्रतिपादितसिद्धान्ताक्षरयुक्त्यनुसारेण लिखितं अस्ति, न स्वगल्लकल्पितं, पुनर्यथाऽस्ति तथा बहुश्रुता विदन्ति ॥ २३ ॥
॥ इति श्रावणभाद्रपदयोः वृद्धौ ५० पञ्चाशद्दिनैः पर्युषणा कार्या इत्यधिकारः ॥२३॥ । ननु-श्रीखरतरगच्छे कदाचित् कुत्रचित् कल्पसूत्रं गीतार्था नव वाचनानि वाचयन्ति, कदापि कापि एकादशवाचना|भिः, कदापि कुत्राऽपि त्रयोदशवाचनाभिः वाचयन्ति, तपागच्छीयादिगीतार्थास्तु नवभिरेव वाचनामिःनाऽधिकन्यूनाभिः, तत्र किमपि नियामकं वर्तते न वा? उच्यते-सत्यं, भोः! पर्वो मूलविधिः कल्पसूत्रश्रवणस्य श्रूयतां, तथाहि-"तहा गिहत्थाणं अन्नतिथिआणं गिहत्थीणं अन्नतिथीणीणं उसणाणं संजईणं च अग्गओ पजोसवणाकप्पो न कड्डिअबो, सम्मीसवाससंकाइदोसप्पसंगाओ, पञ्जोसवणाकप्पो दिवसओ कड्डिन चेव कप्पइ, जत्थ वि खेत्तं पडुश्च कडिजाइ, जहा दिवसओ, आणंदपुरे मूलचेइयहरे सबजणसमक्खं कड्डिजइ, तत्थ वि साहू नो कड्डइ, पासत्थो कड्डइ, तं साहू सुणिज्जा न दोसो, आणंदपुरं नाम संपइ वडनगर महाठाणं भण्णइ, पासत्थाण कड्डूगस्स असइ दंडगेण वा अन्भत्थिओ सहेहिं वा साह ताहे दिवसओ सभाए सयं कहइ, पजोसवणाकप्पे य कडणे इमा सामायारी । अप्पणो उवस्सए पादोसिए आवस्सए कए कालं घेत्तुं काले सुद्धे वा असुद्धे वा पट्ठवित्ता कड्डिजइ एगो कड्डइ सेसा उद्धडिआ सुगंति, एवं चउसु वि राईसु पजोसवणाराईए पुण कडिए सधे (साहवो) साहू कप्पसमप्पावणि काउस्सग्ग ( करेंति) करिता पज्जोसवणाकप्पस्स समप्पावणिअं करेमि काउस्सगं जं खंडिअंजं विराहिअंजन पडिपूरिअं तस्स उत्तरीकरणेणं जाव वोसिरामित्ति सबो दंडओ कडिअवो
120
Jain Education Inter
Forvateersonal use only
(eliww.jainelibrary.org