________________
सामाचारीशतकम्।
॥
४॥
कारयेदिति । पुनः श्रीपर्युषणाकल्पटिप्पणकेऽपि उक्तं "नो से कप्पइ तं रयणि ति" भाद्रपदशुक्लपञ्चमी अतिक्रमितुं आषाढचाइत्यादि, एवं सर्वत्र पर्युषणाकर्तव्यस्य भाद्रपदशुक्लपञ्चम्यामेव प्रोक्तत्वात् , न काऽपि श्रावणे तत्कर्तव्यता दृश्यते इति | तुर्मासात् वक्तव्यं, कथं ? इत्याह-मूलपक्षे आषाढवृद्धौ “नो तं रयणि उवायणावित्तए ति" सामान्यसूत्रापेक्षया "अभिवड्डिअंमि ५० दिनैः वीसेति” विशेषसूत्रस्य बलीयस्त्वात् , श्रावणेऽपि पर्युषणासत्कसर्वकर्तव्यकरणात् , ततोऽस्माकं लौकिकटिप्पणकानुसारेण पर्युषणाश्रावणवृद्धौ आषाढवृद्धौ इव श्रावणेऽपि पर्युषणापर्वकुर्वतां सिद्धान्तपक्षिकरणात् को दोषः १, पुनरपि कार्तिकचातुर्मास
| करणा
धिकार काधिकारे तु चन्द्रसंवत्सरापेक्षया पर्युषणातो दिनैः सप्तत्या एव तस्य जैनाम्नायेन अवर्धितवर्षेऽपि सप्तत्या दिनैः तस्य ।
२३ संभवः पौषाषाढयोः एव वृद्धेः, लौकिकटिप्पणकानुसारेण तु भाद्रपदाश्वयुजवृद्धौ दिनशतसंभवः स्यात्, दीपमालिकाऽनन्तरमेव चतुर्मासकसंभवात् , शेलकज्ञाते कार्तिकपूर्णिमायां चतुर्मासकप्रतिक्रमणस्य उक्तत्वादिति, न च असंक्रान्तिमासोऽधिकमासः स्फुटं स्यादिति भास्कराचार्योक्तत्वात्, असंक्रान्तिमासे कथं पर्युषणा? इति वाच्यं, तस्मिन् लग्नकार्यस्य एव निषिद्धत्वात् , दीक्षा-स्थापना-प्रतिष्ठालक्षणं नाऽन्यत् धर्मकर्म, यत उक्तं नारचन्द्रीयद्वितीयप्रकरणे (१४५ पत्रे ), तथाहि"रविक्षेत्रगते जीवे, जीवक्षेत्रगते रवी । दीक्षामुपस्थापनां चाऽपि, प्रतिष्ठां च न कारयेत् ॥ ४५ ॥ वर्षशुद्धिः-हरि
॥६४॥ शयनेऽधिकमासे, गुरुशुक्रास्ते न लग्नमन्वेष्यं, लग्नेशांशाधिपयोर्नीचाऽस्तमने च न शुभं स्याद् ॥४६॥” ततो असंक्रान्तिमासे पर्युषणाकरणप्रतिषेधो न घटले, इत्यलं विस्तरेण ॥ तत इदं स्थितं श्रावणवृद्धौ द्वितीयश्रावणशुक्लचतुर्थ्या, भाद्रपद
128
Jain Education Inter
For Plate & Personal use only
(
w .jainelibrary.org