SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ सामाचारीशत कम्। | जातमृ. तकसूतकपिण्डनिषेधाधिकारः २१ ॥१०॥ TOSHIGUGURUSAN RISAUSIS देवसिक रात्रिक पाक्षिकं चार्मासिकं सांवत्सरिक चेति । एषां कालस्तु उत्सर्गेण एवं उक्तः, “अद्ध निबुझे बिंबे, सुतं कडंति गीअत्था । इअवयणपमाणेण, देवसि आवस्सए कालो॥१॥" रात्रिकस्य चैवं आवस्सगस्स समए, निद्दामुई चयंति आयरिआ। तह ते कुणंति जह वस-पडिलेहाणंतरं सूरो ॥२॥" अपवादस्तु दैवसिकं दिवसतृतीयप्रहरादर्वाक् अर्धरात्रं यावत् । योगशास्त्रवृत्तौ तुमध्याह्लादारभ्य अर्धरात्रं यावत् इत्युक्तं, रात्रिकं अर्धरात्रादारभ्य मध्याहं यावत् । उक्तं च- "उग्घाडपोरिसिं जा, सइ अवस्सयस्सचुन्नीए । ववहाराभिप्पाया, भणंति पुण जाव पुरिमहूं ॥२॥" पाक्षिकचातुर्मासिकसांवत्सरिकाणि तु पक्षाद्यन्तेषु च स्युः । ९। पुनरपि श्रीदेवेन्द्रसूरिविरचितश्रीश्राद्धदिनकृत्यवृत्तौ अपि अभाणि, तथाहि-"साधुवचनं उग्घाडा पोरिसी इत्यादि विधमकारणं । १०।" पुनरपि श्रीदेवेन्द्रसूरिकृतप्रत्याख्यानभाष्येऽपि तथाहि-"साहवयणं उग्घाडा पोरिसी तणुसुच्छया समाहित्ति" इत्यादि २५ गाथायाम् । ११। ॥ इति उग्घाडा पोरिसी भणनाधिकारः ॥२०॥ ननु-श्रीखरतरगच्छे पुत्रादिजन्मनि तन्मरणे च जातमृतकं सुतकं गण्यते, तत्राऽपि पुत्रस्य एकादशदिनानि पुच्याश्च द्वादशदिनानि यावत् तद्गृहे खरतरसाधवो भिक्षां न गृह्णन्ति, तपागच्छादिगच्छेषु तु केषुचित् न सूतकशङ्काशङ्कः, तत्र मूलतः क्वाऽपि शास्त्रे सूतकगृहवर्जनं समुपदिष्टं वर्तते न वा ? उच्यते-श्रीजिनपतिसूरिभिः निजसामाचार्या प्रोक्तत्वात्, तथाहि-"संघवइसूरिपयकुलेसु वि दसाहं सुअसूअगकुलाणं च एगारसाहं पुत्तिआ सूअमं बारसाहं मयगकुलाण च वज्जणं ॥२१॥" एवं तरुणप्रभसूरिकृतश्रीषडावश्यकचालावबोधे २ पनरन्यग्रन्थीयगाथाबालावबोधव्याख्यानेऽपि यथा ॥६०॥ वि दसाह सतन वा ? उजागच्छेषु तर Poem 120 Jain Education Inten For Private Personal use only M ww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy