________________
वसम्मतिरस्ति ? उच्यते-अस्तीति, कथं ? इत्याह-श्रीप्रवचनसारोद्धारसूत्रे (१६६ पत्रे) ५९२ गाथाशकले तथैव
उक्तत्वात् , तथाहि-"उवगरणचउद्दसगं, पडिलेहिजइ दिणस्स पहरतिगे । उग्घाडपोरिसीए उ पत्तनिज्जोगपडिलेहा ॥ ५९२ ॥" पुनस्तत्रैव ग्रन्थे (४८ पत्रे) १०६ गाथाव्याख्याने “साधुवचनं-उद्घाटा पौरुषी' इत्यादिकं विभ्रमकारणम् । ४ । पुनः श्रीहरिभद्रसूरिविरचितावश्यकबृहद्वृत्तौ (८५२ पत्रे) प्रत्याख्यानाधिकारेऽपि, तथाहि-"साहुणो
भणंति-उग्घाडापोरुसी ताव सो पजिमितो, परित्ता मिणति अण्णो वा मिणति, तेणं से भुंजंतस्स कहितं ण पूरितंति दाताधे ठाइदवं इति" । ५। एवमेव श्रीआवश्यकलघुवृत्तावपि तिलकाचार्यकृतायां ।६। पुनः श्रीआवश्यकवृत्ती हारि
भद्यां श्रीशीतलाचार्यसंबन्धिवन्दनाधिकारे (५१२ पत्रे), तथाहि-"जे तुझं भाइणिज्जा ते आगया वियालोत्ति न पविद्वा, तेणं कहि, तुद्रो, इमेसि पि रतिं सुहेण अज्झवसाणेण चउण्हवि केवलणाणं समुप्पन्नं, पभाए आयरिया | दिसाउ पलोएइ, एत्ताहे मुहत्तेणं एहिंति, पोरिसित्ति सुत्तं मण्णे करेंति अच्छंति, उग्घाडाए अत्थपोरिसिति अतिचिराविएय ते देवकुलिअं गया, ते वीअरागाणा न आढयंति, दंडओऽणेण ठविणो पडिक्कतो, आलोइए भणति-कओ वंदामि ? भणंति-जओ भे पडिहायति सो चिंतेति-अहो दुट्ठसेहा निल्लजति"।७। इत्थमेव श्रीआवश्यकचूर्णावपि | "उग्घाडाए अत्थ पोरिसिंति, अतिविराविए देवकुलिअं गया ते अ वीअरागाणा ठायंति, दंडओ ठविउं पडिकंतो" इत्यादि ।८। ननु-तपागच्छीयसूरिकृतेऽपि ग्रन्थे क्वापि उग्घाडा पोरिसी भणिताऽस्ति ? उच्यते-अनेकेषु ग्रन्थेषु तथा चोकं श्रीतपागच्छनायकश्रीरत्नशेखरसूरिणा स्वकृतश्राद्धविधिकौमुद्यां (४२० पत्रे), तथाहि-"तच प्रतिक्रमणं पञ्चभेदं
Jain Education Inter
For Private sesonal Use Only
T
ww.jainelibrary.org