________________
सामाचारीशतकम्।
पौषधिकानां पश्चिम रात्रौ नवी. नसामायिकग्रहणाधिकारः
॥ ५९॥
१९
चेइए वंदिअ पुर्व व पुत्तिं पेहिअ नमुक्कारपुर्व सामाइअसुत्तं कड्डिअ संदिसाविअ सज्झायं कुणइ जाव पडिक्कमणवेला, तओ पुषविहिणा पडिक्कमिअ पडिलेहणाइअं करेइ" ।१। एवं श्रीजिनप्रभसूरिभिरपि विधिप्रपायां अभाणि| "तओ पच्छिमरयणीए उडिअ इरियावहि पडिक्कमिअ कुसुमिणदुस्सुमिणकाउसग्गं सय उस्सासं, मेहुणसुमिणे अड्डुत्तरसयउस्सासं करिअ सक्कत्थयं भणि पुबुत्तविहिए सामाइयं काउं सज्झायं संदिसाविअ ताव करेइ जाव पडिक्कमणवेला" ॥२॥ एवमेव श्रीतरुणप्रभसूरिकृतषडावश्यकबालावबोधेऽपि ज्ञेयं ॥३॥ ननु-जीर्णग्रन्थस्याऽपि एतत्सम्मतिरस्ति ? उच्यते, श्रीपञ्चाशकचूर्णों तथैव प्रोक्तत्वात् तथाहि-"तओ राइए चरमजामे उडिऊण इरियावहि पडिक्कमिअ पुर्वि च पोतिं पेहिअ नमुक्कारपुवं सामाइयसुत्तं कड्डिअ संदिसाविअ सज्झायं कुणइ" ॥४॥ इति ॥ १९॥
॥ इति पौषधिकानां पश्चिमरात्रौ नवीनसामायिकग्रहणाधिकारः॥ १९॥ ननु-तपागच्छप्रमुखगच्छेषु साधवः पादोनप्रहरे प्रतिलेखनासमये "उग्घाडा पोरिसी" इति न भणन्ति किन्तु "बहपडिपुन्ना पोरिसी" इति, आत्मनां गच्छे तु "उग्घाडा पोरिसी" इति भणन्ति तत्र किं गच्छाचारः प्रमाणं?, किं वा शास्त्रोदाक्तिः ? उच्यते-शास्त्रोक्तिरेव, का शास्त्रोक्तिः ? इत्याह-श्रीविधिप्रपायां (१४ पत्रे ) श्रीजिनप्रभसूरिभिः तथैव भणनात्,
तथाहि-" तत्थ देवसिअ पडिक्कम रयणिपढमपहरं जाव सुज्झइ, राइयं पुण आवस्सयचुण्णिअभिप्पायेणं उग्घाडापोरिसिं जाव, ववहाराभिप्पाएण पुण पुरिमर्दु जाव सुज्झइ" इत्यादि।१। एवमेव श्रीतरुणप्रभसूरिविनिर्मितश्रीषडावश्यकबालावबोधेऽपि । २। ननु-प्राक्तनपूर्वाचार्यविरचितग्रन्थेष्वपि एत
118
उग्घाडा पोरिसीभणनाधिकारः२० ॥ ५९॥
Jain Education International
For Private & Personal use only
__www.jainelibrary.org