________________
tortoronto
चलवलइ करी प्रमार्जिवाचेंज कार्ज करइ, पणि महात्मानी परि मुख आगइ धरइ नही, तिहां आचरणाज प्रमाण इत्यादि" एवं तपागच्छाधिराजश्रीरत्नशेखरसूरिणाऽपि स्वकृतश्राद्धविधिविनिश्चये लिखितमस्ति, कायोत्सर्गकरणावसरे वन्दनकदानावसरे च "रजोहरणं चरणपाधै मोक्तव्यमिति भणितमस्ति" ननु-तपागच्छीयसूरिप्रमुखैः साधुवत् रजोहरणधरणं निषिद्धं वर्तते तर्हि कथं तपागच्छीयश्राद्धाः क्रियां कुर्वन्तः साधुवत् रजोहरणं विधति ? उच्यते-तत्राऽर्थे | तद्गुरव एव प्रष्टव्याः , न वयं कांश्चन निन्दामः॥१८॥
॥इति श्रावकाणां चलवलकं नैश्चयिकं न भवतीति विचारः ॥ १८॥ | ननु-आत्मीयगच्छे पौषधिकाः सत्यपि सामायिकवते पुनरपि रात्रिपश्चिमप्रहरे सामायिकं नवीनं गृह्णन्ति, तत्कथं उच्यते-युक्तियुक्तत्वात्, का युक्तिः ? इत्याह-श्रूयतां, सामायिकस्य जघन्यो मुहूर्तमेकं, उत्कृष्टश्च अष्टौ यामाः कालो, ध्यानशतकेऽभ्यधायि, ततो गतरात्रे मुहूर्त शेषे सामायिक गृहीतं आसीत, पुनरग्रिमरात्रेरपि मुहूर्ते शेषे अष्टौ यामाः संपूर्णा बभूवुः, तत्संपूर्णताभवनेन सामायिककालोऽपि अष्टप्रहररूप उत्कृष्टः संपूर्णोऽजनिष्ट, पौषधश्च सामायिकानुगतोऽतः सामायिकं नवीनं अवश्य ग्राह्यमेव ॥
ननु-नवीनसामायिकग्रहणे शास्त्राक्षराणि अपि सन्ति ? उच्यते-सन्तीति, कानीत्याह-श्रीजिनवल्लभसूरिभिः पौषध|विधिप्रकरणे ( ३८ पत्रे) उक्तत्वादिति तथाहि-"तओ राईए चरमे जामे उठेऊण इरियावहि पडिक्कमिअ सक्कस्थएण
RECENSESSAGAR
117
Jain Education
For
Personal use only
ww.jainelibrary.org