________________
"छक्कायदयावंतो वि, संजओ कुणइ दुल्लहं बोहिं । आहारे नीहारे, दुगंछिए पिंडगहणे अ॥१॥” इत्यत्र दुगंछिए पिंडगहणे अ सूतक मृतक रजकै वणकर प्रभृतिक जे छइ दुगंछित निंदित कुल तिहां पिंड असन-पान-खादिम-स्वादिमरूप तणइ ग्रहणि हुंतइ इति संबंध करिवउ । ३ । ननु-काऽपि मूलसूत्र-भाष्य-चूर्णि-वृत्त्यादौ अपि अक्षराणि सन्ति? उच्यते-सन्तीति, श्रीसूत्रकृदङ्गसूत्रवृत्त्योः (१८० पत्रे), तथैव उक्तत्वात् , तथाहि-"संपसारी कयकिरिए, पसिणायतणाणि अ । सागारिअंच पिंडं च,तं विजं परिजाणिआ ॥१६॥" व्याख्यालेशः-सागारिका शय्यातरः, तस्य पिण्ड-आहारं, यदि वा सागारिकपिण्डं इति सूतकगृहपिण्डं जुगुप्सितं वर्णापसदपिण्डं वा, चशब्दः समुच्चये। एतत्सर्व विद्वान्-ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च परिहरेदिति” ९ अध्ययने १६ गाथायाम् ॥ ४॥ पुनः श्रीआचाराने द्वितीयश्रुतस्कन्धे प्रथमाध्ययने चतुर्थोद्देशके (३०५ पत्रे),
तथा हि-"भिक्खागा नामेगे एवमाहंसु समाणा वा वसमाणा वा गामाणुगामं दूइजमाणे खुड्डाए खलु अयं गामे | संनिरुद्धाए नो महालए से हंता भयंतारो वाहिरगाणि गामाणि भिक्खायरिआए वयह' इति । वृत्त्येकदेशो यथा'वसमानाः' मासकल्पविहारिणः ते एवंभूताः, प्राघूर्णकान् समायातान् ग्रामानुग्रामं दूयमानान् गच्छतः एवं ऊचुः'यथा क्षुल्लकोऽयं ग्रामः अल्पगृहभिक्षादो वा, तथा संनिरुद्धः-सूतकादिना, नो महान्' इति पुनर्वचनं आदरख्यापनार्थ, अतिशयेन क्षुल्लक इत्यर्थः, ततो हन्त ! इति आमन्त्रणं, यूयं भवन्तः पूज्याः बहिर्गामेषु भिक्षाचर्यार्थ ब्रजत इत्येवं ब्रूयात्" इति । ५। पुनः श्रीनिशीथभाष्यचूर्णौ यथा “जे भिक्खू दुगंछिअकुलेसु असणाइ-वत्थाइ-वसहि
नामेगे एवमादिरगाणि गामाता ग्रामानुन
वारा वाहिरगाणि गामाणूगाम दूइजमाणे खुद्धाय
मानाः' मासकल्पविहारिणः
सामा०११
124
25%
Jain Education inte
FOE Private & Personal use only
w
ww.jainelibrary.org