SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम् । ॥ ५७॥ सामाचारी २ षडावश्यकबालावबोध ३ स्वकृतग्रन्थेषु वारत्रयं सामायिकोच्चारलिखितेन स्वगुरूणां अभिप्रायः प्रादुष्कृतः, श्रावकाणां तद्भन्थपाठस्तु अत्र पूर्वमेव लिखितोऽस्ति, अतो वारत्रयमेव श्रावकाणां सामायिकदण्डकोच्चारः संगतिमङ्गति । पुनरपि केषु||चलवलकं अपि ग्रन्थेषु श्रावकाणां एकवारं नामग्राहं सामायिकदण्डकोच्चारो लिखितो भवेत् तदा तद्विचारणाऽपि क्रियते, नाऽस्माकं | नैश्चयिक मताभिनिवेशोऽस्ति, यत् सत्यं तदेव प्रमाणं नाऽन्यदिति ॥ १७ ॥ न भवति ॥ सामायिकदण्डको वारत्रयं वाच्यः इत्यधिकारः ॥ १७॥ इति अ| ननु-श्रीखरतरगच्छे श्रावकाः प्रतिक्रमणादिक्रियां कुर्वन्तः साधुवत् रजोहरणं चलवलकापरपर्यायं मुखाग्रादौ कथं न धिकारः रक्षन्ति ? उच्यते-श्रावकाणां रजोहरणधरणमेव नैश्चयिकं नाऽस्ति, कुतो मुखाग्रादौ रक्षणं !, यदि कोऽपि चलवलकं | १८ रक्षति तदापि प्रमार्जनादिना जीवयतनाहेतुः, कदाचित् चलवलकं न भवति तदा तद्विना प्रतिक्रमणं न शुध्यति इति, चलवलकं न भवेत् तदा प्रमार्जनादिक्रियां वस्त्राद्यञ्चलेनाऽपि कुर्वन्ति, यदुक्तं श्रीआवश्यकचूर्णी, तथाहि-"रओहरणेणं |पमज्जइ, जओ साहूर्ण उवग्गहिरओहरणमस्थि तं मग्गति असति पोत्तस्स अंतेणं' इत्यादि १ एवं पञ्चाशकचूर्णी अपि, तथाहि-'अप्रमार्जितो रजोहरणादिना दुःप्रमार्जितो अनुपयुक्ततया २॥ I ननु-किं पौषधिकस्य रजोहरणं अस्ति ? अस्तीति ब्रूमः, यतः सामायिकसामाचारी भणता आवश्यकचूर्णिकृता उक्तम्| "रओहरणेण पमज्जइ जइ साहूणं उवग्गहिअं रओहरणमत्थि तं मग्गइ असइ पोतस्स अंतेणं" इत्यादि, अत्र असति पोतस्स ॥४ ॥५७॥ अंतेणं इति वचनादेव ज्ञायते, यदि औपग्रहिकं रजोहरणं न मिलति तदा वस्त्रान्तेनाऽपि प्रमार्जयेत् , ततो रजोहरण Jain Education Inter For Priva t mal use Only www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy