SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ रीशत सामाचापाठो वारत्रयं पठितोऽस्ति ? उच्यते-श्रीव्यवहारभाष्ये चतुर्थोद्देशके यतीनां दीक्षाग्रहणे (५८ पत्रे ) प्रोक्तत्वात् , तथाहि सामायिक"अण्णो वा थिरहत्थो, सामाइअतिगुणमट्ठगहणं च । तिगुणं पादक्खिण्णं, नित्थारग गुरुगुणविवडी ॥ ३०९ ॥" तट्टीका दण्डको कारैः मलयगिरिभिरपि त्रि:कृत्वः सामायिकोच्चारणं व्याख्यातमस्ति ४, पुनर्व्यवहारभाष्यटीकायां तत्रैव लिखितं कम्। वारत्रयं "यतीनां व्रतोच्चारे कार्यमाणे सति एकैकं व्रतं गुरुर्यदि वारत्रयं नोच्चारयति तदा गुरोश्चतुर्लघुनामप्रायश्चित्तापत्तिः उच्चारणास्यात्", तथाहि-(५८ पत्रे) “अप्पत्ते अकहित्ते अणहिगय अपरिच्छ अइक्कमे पासे । एकेको चउगुरुगा, चोअगसुत्तं तु धिकारः कारणिअं ॥३११॥" तत्र अतिक्रमे एकैकस्य व्रतस्य वारत्रयं अनुच्चारणे एतेषु सर्वेषु प्रत्येकं एकैकस्मिन् प्रायश्चित्तं चत्वारो गुरुकाः। ४ । ननु-इदं सामायिकदण्डकोच्चारणं वारत्रयं तु यतीनां दीक्षाग्रहणादौ प्रतिपादितं, न श्रावकाणां नामग्राहं ? द सत्यं, यद्यपि श्रावकाणां नामग्राहं न उक्तं, तथापि श्राषकाणामपि सामायिकनवमव्रतोच्चारे कथं वारत्रयं न उच्चार्यते । तोच्चारविधिः सर्वेषां सर्वत्र समानत्वात् श्रावकाणां साध्वनुगामिक्रियाकरणत्वोपदेशत्वाच्च । न च वाच्यं खरतरगच्छे 5 एव वारत्रयं दण्डकोच्चारणं, अन्येष्वपि बहुषु गच्छेषु सम्यक्त्वव्रतशीलव्रताधुच्चारे वारत्रयं तदुच्चारस्य पठ्यमानत्वात् । ननु-आवश्यकचूर्णि १ तट्टीका २ पञ्चाशकवृत्ति ३ नवपदप्रकरणविवरण ४ पौषधविधिप्रकरणादिषु ५ कथं सामायिकोच्चारस्य बहुत्वं न दर्शितम् ? उच्यते-तत्राऽपि सामान्यतया उक्तौ अपि जात्यैकवचन मिति न्यायेन बहुत्वं ज्ञेयं । यतो यथा V ओपनियुको “सामाइय उभयकाल पडिलेहा" इति पाठे सामान्यतया सामायिकशब्द उक्तः, तथापि तद्वृत्तिकृता श्रीद्रो ॥५६॥ Mणाचार्येण 'सामाइअंति' सामायिक वारत्रयमाकृष्य स्वपितीति व्याख्यातं एवं उत्तराध्ययनेष्वपि षड़िशाध्ययने प्रतिक्रमणा 112rrersonal use only KIwww.jainelibrary.org Jain Education in
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy