________________
रीशत
सामाचापाठो वारत्रयं पठितोऽस्ति ? उच्यते-श्रीव्यवहारभाष्ये चतुर्थोद्देशके यतीनां दीक्षाग्रहणे (५८ पत्रे ) प्रोक्तत्वात् , तथाहि
सामायिक"अण्णो वा थिरहत्थो, सामाइअतिगुणमट्ठगहणं च । तिगुणं पादक्खिण्णं, नित्थारग गुरुगुणविवडी ॥ ३०९ ॥" तट्टीका
दण्डको कारैः मलयगिरिभिरपि त्रि:कृत्वः सामायिकोच्चारणं व्याख्यातमस्ति ४, पुनर्व्यवहारभाष्यटीकायां तत्रैव लिखितं कम्।
वारत्रयं "यतीनां व्रतोच्चारे कार्यमाणे सति एकैकं व्रतं गुरुर्यदि वारत्रयं नोच्चारयति तदा गुरोश्चतुर्लघुनामप्रायश्चित्तापत्तिः
उच्चारणास्यात्", तथाहि-(५८ पत्रे) “अप्पत्ते अकहित्ते अणहिगय अपरिच्छ अइक्कमे पासे । एकेको चउगुरुगा, चोअगसुत्तं तु
धिकारः कारणिअं ॥३११॥" तत्र अतिक्रमे एकैकस्य व्रतस्य वारत्रयं अनुच्चारणे एतेषु सर्वेषु प्रत्येकं एकैकस्मिन् प्रायश्चित्तं चत्वारो
गुरुकाः। ४ । ननु-इदं सामायिकदण्डकोच्चारणं वारत्रयं तु यतीनां दीक्षाग्रहणादौ प्रतिपादितं, न श्रावकाणां नामग्राहं ? द सत्यं, यद्यपि श्रावकाणां नामग्राहं न उक्तं, तथापि श्राषकाणामपि सामायिकनवमव्रतोच्चारे कथं वारत्रयं न उच्चार्यते ।
तोच्चारविधिः सर्वेषां सर्वत्र समानत्वात् श्रावकाणां साध्वनुगामिक्रियाकरणत्वोपदेशत्वाच्च । न च वाच्यं खरतरगच्छे 5 एव वारत्रयं दण्डकोच्चारणं, अन्येष्वपि बहुषु गच्छेषु सम्यक्त्वव्रतशीलव्रताधुच्चारे वारत्रयं तदुच्चारस्य पठ्यमानत्वात् । ननु-आवश्यकचूर्णि १ तट्टीका २ पञ्चाशकवृत्ति ३ नवपदप्रकरणविवरण ४ पौषधविधिप्रकरणादिषु ५ कथं सामायिकोच्चारस्य बहुत्वं न दर्शितम् ? उच्यते-तत्राऽपि सामान्यतया उक्तौ अपि जात्यैकवचन मिति न्यायेन बहुत्वं ज्ञेयं । यतो यथा
V ओपनियुको “सामाइय उभयकाल पडिलेहा" इति पाठे सामान्यतया सामायिकशब्द उक्तः, तथापि तद्वृत्तिकृता श्रीद्रो
॥५६॥ Mणाचार्येण 'सामाइअंति' सामायिक वारत्रयमाकृष्य स्वपितीति व्याख्यातं एवं उत्तराध्ययनेष्वपि षड़िशाध्ययने प्रतिक्रमणा
112rrersonal use only
KIwww.jainelibrary.org
Jain Education in