SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Jain Education Interna आणं जोगाणं सक्केति संधरणं काउं तो अभत्तङ्कं ववसति, असकेंतो पुरिमड्डायंबिलेगट्ठाणं, असकेंतो निधीयं असकेंतो पोरिसमाइ विभासा, अह उत्थभत्तिओ छटुं ववसर छट्टभत्तिओ अट्ठममिच्चादि विभासा" इति श्रीआवश्यकचूण ( २६४ पत्रे ) अत्राऽपि चतुर्थभक्तिको अभूत् प्रथमदिने, अथ च द्वितीयदिने तपश्चिन्तनावसरे षष्ठमनोरथो जातः, ततः षष्ठः कृतः ततो विचारयन्तु, तस्य षष्ठकर्तुः प्रथमदिवसे चतुर्थ भक्तिकत्वं कथितं, न षष्ठभक्तिकत्वं एवं छट्ठभत्तिओ अट्ठमं ववसर, अत्राऽपि अष्टमकर्तुरपि द्वितीयदिने षष्ठभक्तिकत्वेन प्रोक्तमिति । इति प्रत्यहं प्रत्याख्यानं एकोपवासस्य एव कार्यते न षष्ठाष्टमादीनां इति ॥ १६ ॥ ॥ इति अनेकोपवासप्रत्याख्याननिषेधाधिकारः ॥ १६ ॥ ननु - श्रीखरतरगच्छीयाः श्राद्धाः सामायिकदण्डकोच्चारं वारत्रयं कुर्वन्ति, तत्स्वगच्छपरम्परया किं वा ग्रन्थानुसारेण ? उच्यते - ग्रन्थानुसारेण एव, कथं ? इत्याह- श्रीजिनपतिसूरिभिः स्वकृतसामाचार्यां सामायिकदण्डकोच्चारस्य वारत्रयं पठनोपदेशात्, तथाहि - " पडिक्कमणाइसु सामाइदंडगो नवकारो अ वारतिगं भणिज्जइ १" एवं श्रीजिनप्रभसूरिभिरपि अभाणि, तथाहि - “नमुक्कारतिगपुखं करेमि भंते ! सामाइयं इच्चाइ दंडगं वोसिरामि पज्जंतं वारतिगं कड्डिअ खमासमणेण इरियं | पडिक्कमिअ” इत्यादि २ इत्थमेव श्रीतरुणप्रभसूरिभिरपि स्वकृतबालावबोधे प्रोचे, तथाहि - "मुहपत्ती पडिलेही एक खमा० सामाइयं संदिसावेमि, बीय ख० सामाइयं ठाएमि ती० ख० देइकरी अर्धावनतगात्र हुं तउ तिन्ह नमस्कार कही त्रिणि वार करेमि भंते ० इस सामायिक सूत्र त्रिणि वार कहइ" इत्यादि ३ । ननु - क्वाऽपि जीर्णग्रन्थेऽपि सामायिकदण्डकोच्चार 111 For Private & Personal Use Only www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy