________________
'सामाचारीशतकम् ।
श्रुता च, ततः श्राद्धादिः चतुर्थ-षष्ठं-अष्टमं वा यावत् चतुस्त्रिंशत्तम वा करोतु परं प्रत्यहं प्रत्याख्यानं एकोपवासस्य अनेकोपएव कार्यते न तु षष्ठाष्टमादीनां तेषां संज्ञामात्रत्वात् । अत्राऽऽह परः-ननु-प्रथमदिने अष्टमकर्तुः अष्टमकर्तृत्वं न वासप्रत्या| उच्यते, तदा तृतीयदिने तस्य कुतो अष्टमकर्तृत्वं अभ्यागतम् ? उच्यते-आगमादेव, कः आगमः? इत्याह श्रीभ-IN ख्यानगवतीसूत्रे सप्तमशतके नवमोद्देशके (३२० पत्रे ), तथाहि
निषेधा__'तते णं से वरुणे नागनत्तए अण्णया कयाइ रायाभिओगेणं गणाभिओगेणं वलाभिओगेणं रहमुसले संगामे आणत्ते धिकारः समाणे छट्ठभत्तिए अद्वमभत्तं अणुवति अट्ठमभत्तं अणुवर्दृत्ता कोडंबिअपुरिसे सहावेइ सद्दावेइत्ता' इत्यादि । पुनः श्रीपञ्चमाङ्गे एव तृतीयशतके (१७१ पत्रे) | तथाहि-"ते णं काले णं ते णं समएणं अहं गोयमा छउमत्थकालिआए एक्कारसवासपरिआए छटुं छ?णं अणिक्खितेणं तवो कम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे पुवाणुपुर्वि चरमाणे गामाणुगामं दृइजमाणे जेणेव सुसमारपुरे नगरे, जेणेव असोअवणसंडे उजाणे, जेणेव असोअवरपायवे, जेणेव पुढविसीलावट्टओ तेणेव उवागच्छामि उवागच्छित्ता असोगवरपायवस्स हेट्ठा पुढविसीलापट्टयंमि अट्ठमभत्तं परिगिण्हामि, दोवि पाए साह-वग्धारिअपाणी एगपोग्गलनिविट्ठदिट्ठी |अणिमिसनयणे ईसिंपन्भारगएणं कारणं अहापणिहिएहिं गत्तेहिं सबिंदिएहिं गुत्तेहिं एगराइयं महापडिमं उवसंपज्जित्ताणं | || विहरामि" इति, अत्र उभयवरुण १ श्रीमहावीरयोर्द्वितीयदिने षष्ठभक्तिकनामत्वे सति तृतीयदिने अष्टमभक्तिकत्वं जातं,18 परं प्रथमद्वितीयदिनयोर्न अभूत् इति, तथा "अण्णे भणंति एवं चिंतेअब-किं मए पच्चक्खातवं ? जइ आवस्सगमादि-|
CAUSSURES
110 s Personal use only
Jain Education Inter
www.jainelibrary.org