SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ सामाचारीशत कम्। ॥ ५४॥ गाहित्तए तं० तिलोदगं वा तुसोदगं वा जवोदगं वा । वासावासं पज्जोसविअस्स अट्ठमभत्तियस्स भिक्खुस्स कप्पंति, तओ अनेकोपपाणगाई पडिगाहित्तए तं० आयामे वा सोवीरे वा सुद्धविअडे वा इत्यादि" श्रीदशाश्रुतस्कन्धाष्टमाध्ययनादिषु ( कल्प- वासप्रत्यासूत्रे सामाचार्या) चतुर्थषष्ठाष्टमादिप्रत्याख्यानस्य स्पष्टं नामश्रवणात् । कथङ्कारं नो उपलंभः ?, सत्यं, श्रूयतां श्रुती दत्त्वा, ख्यानविचार्यतां च क्षणं चक्षुषी निमील्य । अत्र इदं रहस्यं-एतानि चतुर्थ-षष्ठाष्टमादीनि प्रत्याख्यानकारापणक्षणे नामग्राहं निषेधान उच्चार्यते किन्तु केनाऽपि एकोपवासः कृतः तस्य उपवासस्य चतुर्थ इति संज्ञा १, एवं उपवासद्यस्य षष्ठं इति संज्ञा २, धिकारः उपवासत्रयस्य अष्टमं इति संज्ञा ३, यावत् षोडशोपवासानां चतुस्त्रिंशत्तम इति संज्ञा वर्तते, तथैव श्रीस्थानाङ्गवृत्तौ अपि तृतीयस्थाने चतुर्थस्य अर्थ एकोपवासः, एवं षष्ठस्य अर्थ उपवासद्वयं, अष्टमस्य अर्थ उपवासत्रयं इत्यादि व्याख्यातमस्ति । तथा च तद्वृत्तिपाठः (१४७ पत्रे)-चउत्थेत्यादिसूत्राणि चतुर्दश व्यक्तानि, केवलं एक पूर्वदिने, द्वे उपवासदिने, चतुर्थपारणकदिने भक्त-भोजनं परिहरति यत्र तपसि तत् चतुर्थ भक्तं, तदस्य अस्ति स चतुर्थभक्तिकः तस्य एवं अन्यत्राऽपि, शब्दव्युत्पत्तिमात्रं एतत् प्रवृत्तिस्तु चतुर्थभक्तादिशब्दानां एकाद्युपवासादिषु इति । अथ च श्रीआवश्यकसूत्रेऽपि उपवासपाठस्तु अयं ( ८५३ पत्रे ) तथाहि-"सूरे उग्गए अब्भत्तटुं पच्चक्खाइ” इत्यादि, परं न तु एवं यदुत 'सूरे उग्गए| चउत्थं पच्चक्खाई' एवं छट्ठभत्तं अट्ठमभत्तं यावत् चउतीसभत्तं । अथ यदि पुनः प्रथमदिने एव षष्ठविधायिनः षष्ठसंज्ञा18 |॥५४॥ स्यात् तदा षष्ठभक्तिकमुनेः प्रथमदिनेऽपि पूर्वोक्तानि तिल-तुष-जवोदकानि द्वितीयदिने कल्पनीयानि उपादेयानि स्युः षष्ठभक्तिकत्वात्, परं न च चतुर्थप्रायोग्यपानीयानि, न च एवं प्रवृत्तिः कुत्राऽपि, एवं अष्टमभक्तिकस्याऽपि साधोः 108 Jain Education Inter For Private & Personal use only N w .jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy