SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम् । श्रावकाणां एकादशप्रतिमावहननिषेधाधिकारः ॥५३॥ महात्मा पूर्वे अप्रमादप्रवृत्तिनिमित्ती अग्गोअरओ धरता किसउ अर्थ वामकुहणी चांपीकरी चोलपट्टकरोहवता, जुसु अग्गो अरओ कहियइ इसउ अर्थ साच छे, 'सुअग्गोयर' दुःखमानुभावइ तउ वुच्छिन्नउ विच्छेद गयउ, प्रमादबहुलकालभाविकरी साधु चोलपट्ट कुहवरादिक तणइ आधारि धरिवा लागा १ 'अजाणं पणवीसंति' आर्यिका साध्वी नइ पंचवीस उपकरण पहिरती ते पुणि विच्छेद गया, 'सावयधम्मोत्ति एकादशप्रतिमारूपश्रावकधर्मविच्छेद गयउ इति व्याख्यानइ तओ एकादशप्रतिमा श्रावकादी विच्छेद थइ इति ॥३॥ (४४ पत्रे) । ननु-अयमर्थः पूर्वाचार्योक्तसम्मति अनुसरति न वा ? उच्यते-श्रीहरिभद्रसूरिकृतदशमश्रावकविधिपश्चाशके 'जुत्तो पुण' इत्यादिगाथार्थ व्याख्यानयद्भिः-श्रीअभयदेवसूरिभिः सांप्रतं अशुभकाले प्रव्रजितुकामेन प्रतिमाभ्यासस्य एव विधेयतया प्रतिपादनात्, तथाहि-(१७६ पत्रे) | "जुत्तो पुण एस कमो, ओहेणं संपर्य (ई) विसेसेणं । जम्ह असुहो कालो, दुरणुचरो संजमो एत्थ ॥४९॥" व्याख्यायद्यपि प्रक्रमान्तरेणाऽपि प्रव्रज्या स्यात् तथापि, युक्तः संगतः, पुनरिति विशेषणार्थः, एषो अनन्तरोक्तः प्रतिमानुष्ठानादि क्रमः प्रव्रज्याप्रतिपत्तौ परिपाटिः, कथमित्याह-ओधेन-सामान्येन न तु सर्वथा एव, तं विनाऽपि बहूनां प्रव्रज्याश्रवणात्, कालापेक्षया विशेषमाह-सांप्रतं वर्तमानकाले विशेषेण विशेषतो युक्त एव क्रमः, कुत एतद् ? एवं इत्याहयस्मात्कारणात् अशुभोऽशुभानुभावः, कालो दुःषमालक्षणो वर्तते, ततश्च दुरनुचरो-दुःखसेव्यः, संयमः संयतत्वं, अत्र अशुभकाले, अतः प्रबजितुकामेन प्रतिमाभ्यासो विधेय इति भावः । इति गाथार्थः॥५॥ अत्र अभ्यास एव उत्को न |॥५३॥ Jain Education International Mww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy