________________
सामाचारीशतकम्।
॥५०॥
१३
ननु-केषांचित् गच्छे श्राद्धानपि साधूनिव "पाणस्स लेवाडेण वा" इत्यादिपानषडागारा उच्चारयन्ति, आत्मनां श्रावकाणां गच्छे तु न इति, तत्र किं निदानम् ? उच्यते
पानकागाशास्त्रे निषिद्धत्वात् , वृद्धानां असंमतत्वात् , युक्तियुक्तत्वाच्च, यतः श्राद्धानां पानकागारषट्कनिषेधं श्रीजिनदत्तसू-2
रनिषेधा
धिकार: रयः उत्सूत्रपदोद्धट्टने प्रोचिवांसः, तथाहि
"अजिअजलाहारगिही पाणागारे समुच्चरई" तदुत्सूत्रमिति ॥१॥ एवं श्रीजिनपतिसूरयोऽपि निजसामाचार्या १२ लिखन्ति स्म; तथाहि-“सावयाणं पाणस्स लेवाडेण वा इच्चाइ पाणगागार अणुच्चारणं" इति ॥२॥ ननु-पूर्वसूरि
भिरपि क्वाऽपि ग्रन्थे तन्निषेधो भणितोऽस्ति ? उच्यते-श्रीबृहद्भाष्ये; तथा हि-“ए ए छ आगारा साहूणं, न पुण| 8 सड्डाणं" इति ॥ ३॥ एवं श्रीप्रत्याख्यानभाष्ये त्र्यशीत्यधिकैकादश ११८३ शतवर्षे निर्मितायां तद्वृत्तौ च, तथा
हि-"एते पानकागारा यतीनामेव, न तु श्राद्धानां, न खलु श्राद्धाः सर्वविरतयः इति" ॥४॥ ननु-वृद्धानां असंमतत्वं युक्तियुक्तत्वं च कथं ? इत्याह-श्रूयतां सावधानीभूय विचार्यतां च चक्षुषी निमील्य, अत्र अयं परमार्थः-यतीनां एकाशनादिप्रत्याख्यानवतां भिक्षावृत्तित्वेन यथालब्धसर्वपानकानि गृह्णतां पिवतां च तदपवादभूताः, "पाणस्स लेवाडेण वा" इत्यादि षडागारा अपि उच्चारयितुं कल्पन्ते एव, परं सचित्तपरिहारिणां गृहस्थानां एकाशनादिप्रत्याख्यानवतां आत्म- ॥५०॥ वशित्वेन पानकापवादसेवार्थ षडागारान् उच्चारयितुं न घटामाटीकते । न च वाच्यं गृहस्थानां अपि भिक्षावृत्तिः अस्तु,
Jain Education Inten
Far Pilved.
Use Only
Kaw.jainelibrary.org