SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम्। ॥५०॥ १३ ननु-केषांचित् गच्छे श्राद्धानपि साधूनिव "पाणस्स लेवाडेण वा" इत्यादिपानषडागारा उच्चारयन्ति, आत्मनां श्रावकाणां गच्छे तु न इति, तत्र किं निदानम् ? उच्यते पानकागाशास्त्रे निषिद्धत्वात् , वृद्धानां असंमतत्वात् , युक्तियुक्तत्वाच्च, यतः श्राद्धानां पानकागारषट्कनिषेधं श्रीजिनदत्तसू-2 रनिषेधा धिकार: रयः उत्सूत्रपदोद्धट्टने प्रोचिवांसः, तथाहि "अजिअजलाहारगिही पाणागारे समुच्चरई" तदुत्सूत्रमिति ॥१॥ एवं श्रीजिनपतिसूरयोऽपि निजसामाचार्या १२ लिखन्ति स्म; तथाहि-“सावयाणं पाणस्स लेवाडेण वा इच्चाइ पाणगागार अणुच्चारणं" इति ॥२॥ ननु-पूर्वसूरि भिरपि क्वाऽपि ग्रन्थे तन्निषेधो भणितोऽस्ति ? उच्यते-श्रीबृहद्भाष्ये; तथा हि-“ए ए छ आगारा साहूणं, न पुण| 8 सड्डाणं" इति ॥ ३॥ एवं श्रीप्रत्याख्यानभाष्ये त्र्यशीत्यधिकैकादश ११८३ शतवर्षे निर्मितायां तद्वृत्तौ च, तथा हि-"एते पानकागारा यतीनामेव, न तु श्राद्धानां, न खलु श्राद्धाः सर्वविरतयः इति" ॥४॥ ननु-वृद्धानां असंमतत्वं युक्तियुक्तत्वं च कथं ? इत्याह-श्रूयतां सावधानीभूय विचार्यतां च चक्षुषी निमील्य, अत्र अयं परमार्थः-यतीनां एकाशनादिप्रत्याख्यानवतां भिक्षावृत्तित्वेन यथालब्धसर्वपानकानि गृह्णतां पिवतां च तदपवादभूताः, "पाणस्स लेवाडेण वा" इत्यादि षडागारा अपि उच्चारयितुं कल्पन्ते एव, परं सचित्तपरिहारिणां गृहस्थानां एकाशनादिप्रत्याख्यानवतां आत्म- ॥५०॥ वशित्वेन पानकापवादसेवार्थ षडागारान् उच्चारयितुं न घटामाटीकते । न च वाच्यं गृहस्थानां अपि भिक्षावृत्तिः अस्तु, Jain Education Inten Far Pilved. Use Only Kaw.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy