________________
सामाचा
व्याख्या-"आम गोरस-अणऊकाल्या दूध दही छासि ते मांहि मिल्यौ बिदल कठउल अने वासीकठूउल अने आदि सङ्गरप्रमुरीशत
निशब्द लगे फूल्यो जे रान्ध्यो उदन १ ढुंढणादिक २ तथा बिदिहडो-सोल पहर ऊपहरा दहीमाहि ३ अनई वासीयकठउलादिक खाणां द्विकम् । कुहिआ अन्न ४ एतलां सवि हि माहि दृष्टा केवलज्ञानीयै सूक्ष्मजीव उपजता दीठा, ते भणी ए सगला ही श्रावके वर्जिवा दलत्वा
इति ।"अत्रार्थे योगशास्त्रावचूर्णिरपि विलोकनीया, "तत्रामगोरसशब्देन अनुत्कालितदधि-तक्रवस्तुद्वयस्य एव व्याख्या- धिकारः ॥४९॥
दानात्", तथा विहाय एकं कंचिद् गच्छं, अन्येषु गच्छेषु आमदुग्धमध्ये द्विदलग्रहणनिषेधो नाऽस्ति, प्रत्युत प्रवृत्तिःवत्तेते, अथ ||5| वाऽपि ग्रन्थेऽपक्वदुग्धमध्ये द्विदलनिषेधःप्रोक्तो भवेत, तदा स ग्रन्थो विचार्येत, परं स ग्रन्थो नाऽस्तीति सम्भाव्यते इति ॥
॥ इति अपक्कदुग्धमध्ये द्विदलग्रहणाधिकारः॥११॥ ननु-आत्मनां गच्छे मुद्गादीनामिव सङ्करादीनामपि द्विदलत्वं गण्यते, केषांचिगुच्छे तु न इति, तत्र को विचारः? उच्यते,-श्रीजिनदत्तसूरियुगप्रधानैः उत्सूत्रपदोहने सङ्गरादीनां द्विदलत्वे अमन्यमाने उत्सूत्रस्य प्ररूपितत्वं उक्तमस्ति, तथाहि-| | "कंडुअसंगरियाओ न हंति विदलंति विरूहगाणंत इति उत्सूत्रं",॥१॥ एवमेव श्रीजिनप्रभसूरिभिः विधिप्रपायां| सम्यक्त्वारोपणविधौ प्रत्यपादि, तथाहि
संगरफलिआमुग्गमउठमासमसूरकलायचणयचवलवल्लकुलत्थमिथिआ, कंडुअगोआरमाइ बिदलाई गरिसण सह न ॥४९॥ जिमेअबाई एएसिं राइत्तिअंन काय" इति ॥२॥ इत्थमेव चैत्यवन्दनकुलकेऽपि, (९७ पत्रे) तथा हि
98
OSASSASSASSARIO
HOROSASSAROSHIRIQLAR
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org