SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ RSS सामाचा- रीशत- कम्। S ॥४८॥ त्यर्थः, तथा उत्कृष्टं द्रव्यं जघन्यरसेन भुज्यते, तदा मध्यमो निर्जरा गुण इत्यादिभङ्गका द्रष्टव्या इति, अयमों द्रव्य- आचाम्ले रसयोः द्वयोः उत्कृष्टत्वे जघन्या निर्जरा एकैकोत्कृष्टत्वे मध्यमा द्वयोजघन्यत्वे उत्कृष्टा निर्जरा इति, अपि चात्र सर्वेष्वपि द्रव्यद्वयपूर्वोक्केषु भङ्गकेषु जघन्य १ मध्यमो २ त्कृष्टरूपेषु ३ शालिप्रभृतीनां अन्नानां मध्यादेकतरत् अन्नं, अथ च कानिकप्र-18 ग्रहणाभृतीनां नीराणां च मध्यात् एकतरन्नीरं आचाम्लमध्ये ग्राह्यत्वेन प्रोक्तं, परं न कुत्राऽपि एवंरूपो भङ्गको लिखितो, धिकार: यदुत-एकस्मिन् .आचाम्ले शालिप्रभृत्यन्नानां मध्यात् अन्नद्वयं तत्रयं वा अथ च काञ्जिकप्रभृतिनीरमध्यात् नीरद्वयं तत्रयं वा ग्राह्यमिति ॥७॥ ननु द्रव्यद्वयस्य एव ग्रहणे नियमिते कथं दन्तशोधनं विना मुखशुद्धिः?-तत्राऽर्थे सन्देहदोलावली गाथा (११७ पत्रे ) यथा जो पुण सिलिआई विणा, मुहसुद्धिं काउमित्थमसमत्थो । सो कडुअकसायरसं, सिलिअंगिण्हइन से भंगो ॥१०६॥ | अनाहारत्वात्॥८॥ यदुक्तं-निंबाईणं' गाहा, अतो बहनिर्जराहेतुत्वेन उत्कृष्टाऽऽचाम्ले द्रव्यद्वयग्रहणं युक्तं, पुनः अत्रार्थे वृद्धपरंपरागतसामाचार्येव प्रमाणं, किमेतत्प्रामाण्यात् निर्विकृतिकाऽऽचाम्लोपवासादिषु सचित्तनियममेव न कुर्वन्ति श्राद्धाः किश्च उपवासे एकमेव द्रव्यं न गृह्णन्ति, ततो यथा सूत्राक्षरादर्शनेऽपि अत्र अवश्यतया सचित्तनियमः क्रियते, एवं व्यधिक-11 द्रव्यनियमोऽपि इति सन्देहदोलावलिबृहद्धृत्तिवचनप्रामाण्यात् वृद्धपरम्परागतसामाचार्या उत्कृष्टाऽऽचाम्लत्वेन द्रव्यद्वयमेव आचाम्ले गृह्यते, ततो यद्भगवत्केवलिभाषितं तत्प्रमाणं नाऽत्राऽस्माकं कोऽप्यभिनिवेशः इति ॥ ॥ इति आचाम्ले द्रव्यद्वयग्रहणाधिकारः॥१०॥ 96 Use any USISISAARESSE ॥४८॥ Jain Education Intel jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy