________________
RSS
सामाचा- रीशत- कम्।
S
॥४८॥
त्यर्थः, तथा उत्कृष्टं द्रव्यं जघन्यरसेन भुज्यते, तदा मध्यमो निर्जरा गुण इत्यादिभङ्गका द्रष्टव्या इति, अयमों द्रव्य- आचाम्ले रसयोः द्वयोः उत्कृष्टत्वे जघन्या निर्जरा एकैकोत्कृष्टत्वे मध्यमा द्वयोजघन्यत्वे उत्कृष्टा निर्जरा इति, अपि चात्र सर्वेष्वपि द्रव्यद्वयपूर्वोक्केषु भङ्गकेषु जघन्य १ मध्यमो २ त्कृष्टरूपेषु ३ शालिप्रभृतीनां अन्नानां मध्यादेकतरत् अन्नं, अथ च कानिकप्र-18 ग्रहणाभृतीनां नीराणां च मध्यात् एकतरन्नीरं आचाम्लमध्ये ग्राह्यत्वेन प्रोक्तं, परं न कुत्राऽपि एवंरूपो भङ्गको लिखितो,
धिकार: यदुत-एकस्मिन् .आचाम्ले शालिप्रभृत्यन्नानां मध्यात् अन्नद्वयं तत्रयं वा अथ च काञ्जिकप्रभृतिनीरमध्यात् नीरद्वयं तत्रयं वा ग्राह्यमिति ॥७॥ ननु द्रव्यद्वयस्य एव ग्रहणे नियमिते कथं दन्तशोधनं विना मुखशुद्धिः?-तत्राऽर्थे सन्देहदोलावली गाथा (११७ पत्रे ) यथा
जो पुण सिलिआई विणा, मुहसुद्धिं काउमित्थमसमत्थो । सो कडुअकसायरसं, सिलिअंगिण्हइन से भंगो ॥१०६॥ | अनाहारत्वात्॥८॥ यदुक्तं-निंबाईणं' गाहा, अतो बहनिर्जराहेतुत्वेन उत्कृष्टाऽऽचाम्ले द्रव्यद्वयग्रहणं युक्तं, पुनः अत्रार्थे वृद्धपरंपरागतसामाचार्येव प्रमाणं, किमेतत्प्रामाण्यात् निर्विकृतिकाऽऽचाम्लोपवासादिषु सचित्तनियममेव न कुर्वन्ति श्राद्धाः किश्च उपवासे एकमेव द्रव्यं न गृह्णन्ति, ततो यथा सूत्राक्षरादर्शनेऽपि अत्र अवश्यतया सचित्तनियमः क्रियते, एवं व्यधिक-11 द्रव्यनियमोऽपि इति सन्देहदोलावलिबृहद्धृत्तिवचनप्रामाण्यात् वृद्धपरम्परागतसामाचार्या उत्कृष्टाऽऽचाम्लत्वेन द्रव्यद्वयमेव आचाम्ले गृह्यते, ततो यद्भगवत्केवलिभाषितं तत्प्रमाणं नाऽत्राऽस्माकं कोऽप्यभिनिवेशः इति ॥
॥ इति आचाम्ले द्रव्यद्वयग्रहणाधिकारः॥१०॥
96 Use any
USISISAARESSE
॥४८॥
Jain Education Intel
jainelibrary.org