________________
Jain Education Intel
उक्कोसं ३ तं चैव तिविधं पि आयंबिलं णिज्जरागुणं पडुच्च तिविधं उक्कोसो णिज्जरागुणो, मज्झिमो जहण्णोत्ति, कलमसालिकूरो दबतो उक्कोर्स, दबं चउत्थर सिएण समुद्दिसति, रसओ वि उक्कोसं तस्सच्चएणऽवि आयामेण उक्कोसं रसओ, गुणतो जहण्णं थोवा णिज्जरति भणितं भवति, सो चेव कलमोदणो जदा अन्नेहिं आयामेहिं तदा दबतो उक्कोसो रसतो मज्झिमो, गुणतो वि मज्झिमो चेव, सो चेव जदा उण्होदएण तदा दवतो उक्कोसं रसतो जहण्णं, गुणओ मज्झिमं चेव, जेण दवओ उक्कोसं न रसओ, इआणि जे मज्झिमा ते चाउलोदणा तेन दवओ मज्झिमा आयंबिलेण रसओ उक्कोसा गुणओ मज्झिमा तहेव च उण्होदएण दबओ मज्झं, रसओ जहण्णं, गुणओ मज्झं, मज्झिमं दवंति काऊणं, रालगतणकूरा दबओ जहणं, आयंबिलेण रसओ उक्को, गुणओ मज्झं ते चेव आयामेण दवओ जहण्णं, रसओ मज्झं, गुणओ मज्झं, ते चेव उण्होदएण दवओ जहणणं, रसओ जहणणं, गुणओ उक्कोसं बहुणिज्जरत्ति भणितं होति, अहवा उक्कोसे तिण्णि विभासा - उक्कोसउक्कोसं उक्कोसमज्झिमं उक्कोसजहण्णं कंजियआयाम उण्होद एहिं जहण्णा मज्झिमा उक्कोसा णिज्जरा, एवं तिसु विभासितवं ॥ ५ ॥ एवं श्रीहरिभद्रसूरिकृतश्रावकधर्मप्रज्ञप्तिवृत्तौ अपि एतादृश एव | पाठोऽस्ति ॥ ६ ॥ तथा-द्वाविंशत्यभ्यधिकै-कादशवत्सरशतैस्तु विक्रमतः । अकृतैनां नमिसाधुः शिष्यः श्रीशालिसूरीणाम् ॥१॥ इति प्रशस्तिसद्भावेन ११२२ वर्षे नमिसाधुकृतपडावश्यकवृत्तौ विशेषो यथा विशेषस्तु कलमशालिचतुर्थ रसकाद्युत्कृष्टः शेषकूरः चतुर्थरसकादिश्च मध्यमः उष्णोदकादिश्च जघन्यो गुणतश्च बह्वी निर्जरा उत्कृष्टे मध्यमा मध्यमेऽल्पा च जघन्ये चेति, एवं च स्थिते कलमशालिकूरः कलमशालिकञ्जिकेन उत्कृष्टः, उत्कृष्टेन यदा भुज्यते तदा जघन्या - निर्जरा अल्पे
95
For Private & Personal Use Only
ww.jainelibrary.org