________________
षोडश, सप्तदशश्च कालिकावातः, तत्र यथा जलधौ कालिकावातरहिते अनुकूले गर्जभवाते निपुणनियामकसहिता| निश्छिद्राः पोता ईप्सितं पत्तनं प्राप्नुवन्ति ॥ एवम्
मिच्छत्तकालिआवायविरहिए सम्मत्तगजहपवाए । एगसमयेण पत्ता सिद्धिवसहिपट्टणं पोआ॥९१३ ॥ | मिथ्यात्वमेव कालिकावातो मिथ्यात्वकालिकावातस्तेन विरहिते भवाम्भोधी, तथा सम्यक्त्वमेव गर्जाभः प्रवातो यत्र | स तथा तस्मिन् , एकसमयेन प्राप्ताः सिद्धिवसतिपत्तनं पोता:-जीववोहिस्थाः अर्हनिर्यामकोपकारांत्॥ततो यथा सांयात्रिका
सर्वः प्रसिद्धनिर्यामकं चिरगतमपि यात्रासिद्धयर्थ पूजयन्ति, एवं ग्रन्थकारोऽपि सिद्धिपत्तनं प्रति प्रस्थितोऽभीष्टयात्रासिद्धये है|निर्यामकरत्नेभ्यस्तीर्थकृयः ॥ स्तवचिकीर्षयेदमाह
| निजामगरयणाणं अमूढनाणमयकपणधाराणं । वंदामि विणयपणओ तिविहेण तिदंडविरयाणं ॥ ९१४ ॥ ४ा निर्यामकरत्नेभ्योऽहद्भ्योऽमूढज्ञाना-यथावस्थितज्ञाना मननं मतिः-संवित् सैव कर्णधारो येषां ते तथाविधास्तम्यो, वन्दे विनयप्रणतस्त्रिविधेन त्रिदण्डविरतेभ्यः 'शक्तादिभिवहुल मिति चतुर्थी । सम्प्रति तृतीयं द्वारं व्याचिख्यासुराहपालंति जहा गावो गोवा अहिसावयाइदुग्गेहिं । पउरतणपाणिआणि य वणाणि पावंति तह चेव ॥ ९१५ ॥
जीवनिकाया गावो जं ते पालंति ते महागोवा । मरणाइभयाउ जिणा निवाणवणं च पाविति ॥ ९१६ ॥ तो उवगारित्तणओ नमोऽरिहा भविअजीवलोगस्स । सबस्सेह जिणिंदा लोगुत्तमभावतो तहय ॥ ९१७ ॥ यथा गोपा गाः पालयन्ति-रक्षन्त्यहिश्वापदादिदुर्गेभ्यः वनानि च प्रचुरणपानीयानि यामुवन्ति, तथैव च जीवनिकाया ।
MAMALAMAMALISA
Jain Education Inter
For Private & Personal use only
T
w
.jainelibrary.org