________________
स्कारे
श्रीआव-1
एव-पृथिव्यादिषड्जीवनिकाया एव गावः जीवनिकायगावः तान् , ते भगवन्तोऽर्हन्तो जिना महागोपाः पालयन्ति-रक्षन्ति महागोपता श्यकमल.
मरणादिभयेभ्यो, निर्वाणवनं च प्रापयन्ति, एवं ते जिनेन्द्रा इह-अस्मिन् जीवलोके उपकारित्वहेतोः सर्वस्य भव्यजीव- रागाद्यरि. यगिरीय
लोकस्य नमोऽहा लोकोत्तमभावतः, तथा च एवं तावदुक्तेन प्रकारेण नमोऽर्हत्त्वे पंच हेतवो-गुणाः प्रतिपादिताः॥ माम्प्रतं | नामनं वृत्तौ नम
प्रकारान्तरेण नमोऽहत्त्वहेतुगुणानिधित्सयाऽऽह
रागहोसकसाए. इंदियाणि य पंचवि । परीसहे उवसग्गे, नामयन्तो नमोऽरिहा ॥९१८ ।।
रागद्वेषकषायान् इन्द्रियाणि पश्चापि परिषहान् उपसगान् नामयन्तो नमोऽहाः ॥ तत्र 'रञ्जी रागे रज्यतेऽनेनास्मिन् वा ॥४९७॥ रञ्जनं वा रागः, स च नामादिभेदाच्चतुष्प्रकारः, तत्र नामस्थापने सुगमे, द्रव्यरागो द्वेधा-आगमतो नोआगमतश्च, तत्रा
४ गमतो रागपदार्थज्ञाता तत्र चानुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदतस्त्रिविधः, ज्ञशरीरभव्यश-10 सारीरे प्रतीते, व्यतिरिक्तो द्विधा-कर्मद्रव्यरागो नोकमद्रव्यरागश्च, तत्र कर्मद्रव्यरागश्चतुर्विधः, तद्यथा-रागवेदनीयपुद्
गला योग्या १ बध्यमानकाः २ बद्धाः ३ उदीरणावलिकाप्राप्ताश्च ४, बन्धपरिणामाभिमुखा योग्याः, बन्धपरिणाम प्राप्ता वध्यमानकाः, निवृत्तबन्धपरिणामाः सत्कर्मतया स्थिता जीवनात्मसात्कृता बद्धाः, उदीरणाकरणेनाकृष्योदीरणावलिकाप्रविष्टा उदीरणावलिकाप्राप्ता, नोकर्मद्रव्यरागः-कर्मरागैकदेशः तदन्यो वा, तत्र तदन्यो द्विविधः-प्रायोगिको ॥४९७७ | वैश्रसिकश्च, प्रायोगिकः कुसुम्भरागादिः, वैश्रसिका सन्ध्याचरागादिः, भावरागोऽपि द्विधा-आगमतो नोआगमतश्च, ते आगमतो रागपदार्थज्ञस्तत्र चोपयुक्तः, नोआगमतो रागवेदनीयकर्मोदयप्रभवः परिणामविशेषः, स च द्विधा-प्रशस्तः अप-10
Mackskskkkx
Jain Education in
For Private & Personal use only
www.jainelibrary.org