SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ स्कारे श्रीआव-1 एव-पृथिव्यादिषड्जीवनिकाया एव गावः जीवनिकायगावः तान् , ते भगवन्तोऽर्हन्तो जिना महागोपाः पालयन्ति-रक्षन्ति महागोपता श्यकमल. मरणादिभयेभ्यो, निर्वाणवनं च प्रापयन्ति, एवं ते जिनेन्द्रा इह-अस्मिन् जीवलोके उपकारित्वहेतोः सर्वस्य भव्यजीव- रागाद्यरि. यगिरीय लोकस्य नमोऽहा लोकोत्तमभावतः, तथा च एवं तावदुक्तेन प्रकारेण नमोऽर्हत्त्वे पंच हेतवो-गुणाः प्रतिपादिताः॥ माम्प्रतं | नामनं वृत्तौ नम प्रकारान्तरेण नमोऽहत्त्वहेतुगुणानिधित्सयाऽऽह रागहोसकसाए. इंदियाणि य पंचवि । परीसहे उवसग्गे, नामयन्तो नमोऽरिहा ॥९१८ ।। रागद्वेषकषायान् इन्द्रियाणि पश्चापि परिषहान् उपसगान् नामयन्तो नमोऽहाः ॥ तत्र 'रञ्जी रागे रज्यतेऽनेनास्मिन् वा ॥४९७॥ रञ्जनं वा रागः, स च नामादिभेदाच्चतुष्प्रकारः, तत्र नामस्थापने सुगमे, द्रव्यरागो द्वेधा-आगमतो नोआगमतश्च, तत्रा ४ गमतो रागपदार्थज्ञाता तत्र चानुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदतस्त्रिविधः, ज्ञशरीरभव्यश-10 सारीरे प्रतीते, व्यतिरिक्तो द्विधा-कर्मद्रव्यरागो नोकमद्रव्यरागश्च, तत्र कर्मद्रव्यरागश्चतुर्विधः, तद्यथा-रागवेदनीयपुद् गला योग्या १ बध्यमानकाः २ बद्धाः ३ उदीरणावलिकाप्राप्ताश्च ४, बन्धपरिणामाभिमुखा योग्याः, बन्धपरिणाम प्राप्ता वध्यमानकाः, निवृत्तबन्धपरिणामाः सत्कर्मतया स्थिता जीवनात्मसात्कृता बद्धाः, उदीरणाकरणेनाकृष्योदीरणावलिकाप्रविष्टा उदीरणावलिकाप्राप्ता, नोकर्मद्रव्यरागः-कर्मरागैकदेशः तदन्यो वा, तत्र तदन्यो द्विविधः-प्रायोगिको ॥४९७७ | वैश्रसिकश्च, प्रायोगिकः कुसुम्भरागादिः, वैश्रसिका सन्ध्याचरागादिः, भावरागोऽपि द्विधा-आगमतो नोआगमतश्च, ते आगमतो रागपदार्थज्ञस्तत्र चोपयुक्तः, नोआगमतो रागवेदनीयकर्मोदयप्रभवः परिणामविशेषः, स च द्विधा-प्रशस्तः अप-10 Mackskskkkx Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy