SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ निर्याम कता श्रीआव- पावंति जहा पारं सम्मं निजामगा समुदस्स । भवजलहिस्स जिणिंदा तहेव जम्हा अओ अरिहा ॥ ९१२॥ श्यकमल- | प्रापयन्ति-नयन्ति यथा-येन प्रकारेण पारं-पर्यन्तं सम्यक्-शोभनेन विधिना निर्यामकाः प्रतीताः समुद्रस्य, तथैव यगिरीय- भवजलधेः-भवसमुद्रस्य पारं जिनेन्द्राः प्रापयन्तीति, यस्मादेवमतस्तस्मादों नमस्कारस्य, एष सड्ने पार्थः॥ भावार्थः पुनरेवृत्तौ नम- नवम्-एत्व निजामगा दुविहा, तंजहा-दवनिजामया भावनिजामया य, तत्थ दबनिजामए उदाहरणं-तहेव घोसणगं स्कारे विभासा, एत्य अट्ठ वाया वण्णेयबा, तंजहा-पादीणवाए पडीणवाए उदीणवाए दाहिणवाए, जो उत्तरपुरच्छिमेणं वातो सो सत्तासुयो, जो दाहिणपुत्रेणं सो तुंगारो, जो दाहिणावरेणं सो बीयावो, अवरुत्तरेणं गजभो, एवमेते अट्ठ वाया, ॥४९६॥ अन्नेऽवि दिसासु अट्ठ, तंजहा-उत्तरसत्तासुओ पुरथिमेणं सत्तासुओ य, तहा पुरिमतुंगारो दाहिणतुंगारो दाहिणबीयावो य अवरवीयावो य अवरगज्जभो उत्तरगजभो य, इयमत्र भावना-चत्वारः शुद्धदिग्वाताः, तद्यथा-प्राचीनवातः प्रतीचीनवातः उदीचीनवातो दक्षिणवातच, तत्र यः प्राच्या दिशः समागच्छति स प्राचीनवातः, एवं शेषदिग्वातभावनाऽपि कार्या, चत्वारः शुद्धविदिगवाताः, तद्यथा-उत्तरपूर्वस्यां सक्तासुको, दक्षिणपूर्वस्यां तुंगारो, दक्षिणापरस्यां वीजावापः, अपरोत्तरस्यां गर्जाभः, एवमष्टौ शुद्धदिग्विदिग्वाताः, अष्टावन्ये दिग्विदिगपान्तरालवार्चनः, तद्यथा-उत्तरस्या उत्तरपूर्वस्याश्चापान्तराले उत्तरसक्तासुकः १ उचरपूर्वस्याः पूर्वस्याश्चापान्तराले पूर्वसक्तासुकः २ पूर्वस्या दक्षिणपूर्वस्याश्चापान्तराले पूर्वतुङ्गारः ३ दक्षिणपूर्वस्या दक्षिणायाश्चान्तरा दक्षिणतुकारः ४ दक्षिणस्याः दक्षिणापरस्याश्च दक्षिणवीजापः ५ दक्षिणापरस्या अपरत्याश्चापरबीजापः ६ अपरस्या अपरोचरस्याश्चापरगर्जाभः ७, अपरोत्तरस्या उत्तरस्याश्चापान्तराले उत्तरगजाभः ८, एवमेते GENERALCRICKLESSES KALAMANCHMA MANAMANANAM ॥४९॥ Jain Education Inter For Private & Personal use only w .jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy