SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ CHAKRAMCHARACT द्रीय सो उजुगं चेव ओयरइ, जो पुण उज्जुगो तेण लहुं चेव गम्मइ, परं किच्छण, जतो सो अतीव विसमो सण्हो य, तत्थ : ओयारे चेव दुवे महाघोरा वग्यसिंघा परिवसंति, ते ततो पाए चेव लग्गति, अमुयंताण य पंथं न पवहंति, अवसाणं च जाव अणुवसृति, रुक्खा य तत्थ एगे मणोहरा, तेसि पुण छायासु न वीसमियचं, मारणप्पिया खु सा छाया, अवरे पुण* परिसडियपंडुपत्ता, तेसिं पुण अहो मुहुत्तगं वीसमियवं, मणोहररूवधारिणो महुरवयणा य एत्य सग्गतडट्ठिया चेव बहवे पुरिसा हक्कारेंति, तेसि वयणं न सोयब, सत्थिगा खणंपि न मोत्तवा, एगागिणो नियमा भयं दुरंतं, थोवो दवग्गी, अप्पमत्तेहिं उल्हवेयबो, अणोल्हविजंतो य नियमेण डहइ, पुणो य दुग्गुच्चओ पचतो उवउत्तेहिं चेव लंघेयबो, अलंघणे| नियमा मरिजइ, पुणो महती अइगुविला वंसकुडंगी सिग्धं लंघेयवा, तंमिट्ठियाणं बहू दोसा, ततो लहुगो खड्डो लग्गो, तस्स समीवे मणोरहो नाम बंभणो, निच्चं सन्निहितो अच्छइ, सो भणइ-मणागं पूरेहि एयंति, तस्स वयणं न | सोयचं, न सो पूरियबो, सो खु पूरिजमाणो महल्लतरगो हवति, पंथातो य भन्जिजिइ, तहा एत्य किंपागदुमाणं फलाणि | पंचपगाराणि दिवाणि नेत्ताइसुहकराणि ण पेक्खियवाणि न भोत्तवाणि, बावीसं च णं एत्थ घोरा महाकराला पिसाया खणं खणमभिद्दवंति, तेऽविणं न गणेयवा, भत्त्रं पाणं च एत्य विभागतो विरसं दुल्लहं वत्ति, अपयाणगं च न कायवं, अणवरयं* च गंतवं, रत्तीएवि जामदुवे सुवियवं, सेसदुगे य गंतवमेव, एवं च गच्छंतेहिं देवाणुप्पिया ! खिप्पामेव अडवी लंधिजइ, लंघित्ता य तमेगंतदोगञ्चवजियं पसत्थं सिवपुरं पाविजइ, तत्य य पुणो न होति केइ किलेसा इति, ततो तत्थ केई तेण समं पयट्टा, जे उज्जुगेण पहाविया, पपणे पुण इयरेण, ततो सो पसत्थे दिवसे उच्चल्लितो, पुरतो वच्चंतो मग्गसिलाइसु Jain Education Inter For Private & Personal use only Pamww.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy