________________
अटवीदेशकोदाहरणं
स्कारे
श्रीआव- विसम) आहणइ, पंथस्स दोसगुणपिसुणगाणि अक्खराणि लिहति, एत्तियं गयं एत्तियं सेसंति विभासा, एवं जे तस्स निइसे श्यकमल- 1 वट्टिया ते तेण समं अचिरेण तं पुरं पत्ता, जेऽवि लिहियाणुसारेण सम्मं गच्छंति तेऽवि पावंति, जे न वट्टिया न वा वटुंति यगिरीय- डायादिपडिसेविणो य ते न पत्ता न यावि पावेंति, एयं दबाडवीदेसगनायं, इदाणिं भाडवीदेसगं जोइजइ, सत्थवाहदत्तो नम- स्थाणीया अरहंता, उग्घोसणाथाणीया धम्मकहा, तडिगाइथाणीया जीवा, अडवीथाणितो संसारो, उजुगो साहुमग्गो, 18|को य सावगमग्गो, पप्पपुरत्याणीतो मोक्खो, वग्घसीहत्याणीया रागद्दोसा, मणोहररुक्खच्छायाथाणियातो इत्थिया
संसत्तवसहीतो परिसडियाइथाणियातो अणवज्जवसहीतो, मग्गतडत्थहकारणपुरिसत्याणिगा पासत्वादी अकल्लाणमित्ता, ॥४९५॥
सत्थिगाथाणिया साहू, दवमादिथाणीया कोहादओ कसाया, फलथाणीया विसया, पिसायथाणीया बावीसं परिसहा, भतपाणाणि एसणिजाणि, अपयाणगथाणितो निरुज्जमो, जामदुगे सज्झातो, पुरपावणं च मोक्खसुहंति, एत्थ य तं पुरं गंतकामो जणो उवदेसणादिणा उवगारी सत्थवाहोत्ति नमसति, एवं मोक्खत्थीहिवि भयवं पणमेयबो, तथा चाह- । जह तमिह सत्यवाहं नमइ जणो तं पुरं तु गंतुमणो । परमुवगारित्तणतो निबिग्घत्थं च भत्तीए ॥९०७॥ अरिहो उ नमोकारस्स भावओ खीणरागमयमोहो। मोक्खत्थीणंपि जिणो तहेव जम्हा अतो अरिहा ।।९०८॥
यथा च तत् विवक्षितं पुरं गन्तुमना जनः परमोपकारित्वात् निर्विघ्नार्थ च भक्त्या तं सार्थवाहमिह लोके नमति. तथैव जिनो भावतः क्षीणरागमदमोहः-प्रध्वस्तरागद्वेषमोहो नमस्कारस्या)-योग्यो यस्मादतोऽर्हन् ।
संसाराअडवीए मिच्छत्तन्माणमोहिअपहाए। जेहिं कय देसियत्तं,ते अरिहंते पणिवयामि ॥९०९॥ :
-*6MARANASANCTORS
गणितो निरुज्जमो, जाम एवं मोक्खत्थीहिनि भागवत्थं च भत्तीए ॥२०॥
॥४९५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org