SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ श्रीआव- श्यकमलयगिरीयवृत्तौ नमस्कारे ॥४९४॥ HARACTERCASSAGE साधूनां नमस्काराहत्वे हेतुः सहायत्वं, यतस्ते सिद्धिवधूसङ्गमैकनिष्टानां साधूनां तदवाप्तिक्रियासाहायकमनुतिष्ठन्ति, एवं | तावत् समासेन अहंदादीनां नमस्कारार्हत्वद्वारेण मार्गप्रणयनादयो गुणा उक्ताः॥सम्प्रति प्रपञ्चेनार्हतां गुणानुपदर्शयन्नाह- हेतवः अडवीअ देसिअत्तं तहेव निजामया समुद्दम्मि । छक्कायरक्खणट्टा महगोवा तेण वुच्चंति ॥ ९०४। । | अटव्यां देशकत्वं कृतमहद्भिः, तथैव निर्यामकाः समुद्रे, तथा भगवन्तः एव षट्कायरक्षणार्थ यतः प्रयत्नं कृतवंतस्ततस्ते महागोपा उच्यन्ते, इति गाथासमासार्थः॥अवयवार्थ तुप्रतिद्वारं वक्ष्यति, तत्र आधद्वारावयवार्थप्रतिपादनार्थमाह___अडविं सपञ्चवायं वोलिन्ता देसिओवएसेणं । पावंति जहिहपुरं भवाडविपी तहा जीवा ॥ ९०५॥ | पावंति निबुहपुरं जिणोवइटेण चेव मग्गेण । अडवीइ देसिअत्तं एवं नेयं जिणिदाणं ॥९०६॥.. ___ अटवीं प्रतीतां सप्रत्यपायां-व्याधादिप्रत्यपायबहुलां वोलित्वा-उल्लङ्घय देशकोपदेशेन-निपुणमार्गज्ञोपदेशेन प्रामुवन्ति यथा इष्टपुरं-इष्टं पत्तनं, तथा जीवा अपि भवाटवीं, अपिशब्दो भिन्नक्रमः, स च यथास्थानं योजितः, उल्लवयेति वर्चते, किं. १,प्राप्नुवन्ति निर्वृतिपुरं-सिद्धिपुरं जिनोपदिष्टेनैव, नान्योपदिष्टेन, अन्येषामसर्वज्ञतया सम्यग्मार्गपरिज्ञानासम्भवात् , मार्गेण, एवमटन्यां देशकत्वं ज्ञेयं जिनेन्द्राणामिति गाथाद्वयसमासार्थः॥ व्यासार्थस्तु कथानकादवसेयः, तच्चेदम्-पत्थ अडवी दुविहा-दवाडवी भावाडवी य,तत्थ दवाडवीए ताव उदाहरणं-वसंतपुरं नगरं, धणो सत्यवाहो, सो पुरं गंतुकामो ॥४९४॥ घोसणं करेइ, जहा नंदिफलनायए, तत्थ बहवे तडियकप्पडिगादयो संपविट्ठा, सो तेसिं मिलियाणं पंथगुणे कहेइ, एगो पंथो उजुगो १एगो को २, जो सो वंको तेण मणागं सुहेण गम्मइ, बहुणा य कालेण इच्छियं पुरं पाविजह, अवसाणे AACHCAMACHAR Jain Education Inter For Private & Personal use only G w .jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy