SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रीआव- वस्थान भजना, तथाहि-जीव एवं नमस्कार इत्युत्तरपदावधारणं, अजीवात् व्यवच्छिद्य जीव एव नमस्कार इत्यवधारणात्, भागाल्यबश्यकमल-1 जावस्त्वनवधारितो नमस्कारो वा स्यादनमस्कारोवा, यथा द्रुम एव चूत इत्युक्ते दुमशृतोऽचूतोवा, तत एतत्प्रत्यवस्थानमे-16 हुत्वे वस्तु यगिरीय- कपदव्यभिचारादजना, आह च-"जीवो नमोऽनमो वा नमो उ नियमेण जीव इइ भयणा । जह चूतो होइ दुमो दुमो उ पंचपदाच वृत्तो नम- वृतो अचूतो वा ॥१॥" एवं भजनायां कृतायां शिप्यः प्राह-यदि नाम न सर्वो जीवो नमस्कारः तहिं स किस्वरूपो जीवो स्कारे नमस्कारः? किंस्वरूपो वा अनमस्कारः इति पृच्छा, अत्र प्रतिव्याकरणं दापना, नमस्कारपर्यायपरिणतो जीयो नमस्कारो, नापरिणत इति, निर्यापणा त्वेष एव नमस्कारपर्यायपरिणतो जीवो नमस्कारः, नमस्कारोऽपि जीवपरिणाम एव, नाजीव॥४९३॥ परिणाम इति, अथ दापनानिर्यापनयोः कः प्रतिविशेषः ?, उच्यते-दापना प्रश्नार्थव्याख्यानं, नियांपना तस्यैव निगमनम् ।। ६ अथवेयमन्या चतुर्विधा प्ररूपणा नमुकारऽनमोकारो नोआइजुए व नवहा वा ॥९०२॥ इह चातुर्विध्यं प्ररूपणायाः प्रकृत्यकारनोकारोभयनिषेधसमाश्रयणात् प्रतिपत्तव्यम्, तत्र प्रकृति म शुद्धतास्वभावो यथा नमस्कार इति, स एव नजा सम्बन्धादकारसम्भवेऽनमस्कारः, स एव नोशब्दोपादानात् नोनमस्कारः, उभयनिषेधात्तु नोअनमस्कारः, तत्र नमस्कार : अनमस्कार इति भङ्गकद्धयं साक्षादुपातं, 'नोआदिजुते' इति नोशब्देन आदियुक्तो ॥४९३॥ कायस्य नमस्कारस्य इतरस्य वा अनमस्कारस्य स नोआदियुक्तः, अनेन शेषौ द्वौ भङ्गावाक्षिप्तौ, नोनमस्कारो नोंअनम-16 स्कार इति, तत्र नमस्कारो नाम नमस्कारपरिणतो जीवः, अनमस्कारस्त्वपरिणतो लब्धिशून्यो वा, नोनमकारो* Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy