________________
मा. सु. ८३
Jain Education Internat
क्षायिकौपशमिकयोरप्येके वदन्ति, तत्र क्षायिके यथा श्रेणिकस्य, औपशमिके श्रेण्यन्तर्गतानामिति, इह यद्यपि 'प्रदेशक्रमेण निर्देश' इति भागद्वारव्याख्यानानन्तरं भावद्वारव्याख्यानमुचितं तथापि 'विचित्रा सूत्रगति'रिति न कश्चिद्दोषः ॥ सम्प्रति भागद्वारं व्याचिख्यासुराह
जीवाणऽणत भागो पडिवन्नो सेसना अनंतमुणा ।
जीवानामनन्ततमो भागो नमस्कारस्य प्रतिपन्नः प्राप्यते, शेषास्तु नमस्कारमप्रतिपन्ना मिथ्यादृष्टयोऽनन्तगुणाः, गतं भागद्वारम् । अल्पबहुत्वद्वारम् - यथा पीठिकायां मतिज्ञानस्य तथा भावनीयं ॥ तदेवं कृता नवपदप्ररूपणा, सम्प्रति चशदाक्षिष्ठां पञ्चविधप्ररूपणामभिधाय पश्चिमार्धेन वस्तुद्वारं निरूपयति-
बत्युं अरहंताई पंच भवे तेसिमो हेऊ ॥ ९०९ ॥
वस्तु दलिकं द्रव्यं योग्यमर्हमित्यनर्थान्तरं तत्र वस्तु - नमस्कारस्य योग्यमर्हदादयः पञ्च भवन्ति तेषां व वस्तुत्वे-नमस्कारा ईत्वेऽयं वक्ष्यमाणलक्षणो हेतुः ॥ साम्प्रतं चशब्दसूचितां पञ्चविधां प्ररूपणां प्रतिपिपादयिषुराह
. आरोवणा य भयणा पुच्छण तह दावणा य निजवणा ।
आरोपणा भजना पृच्छा 'दायण'चि दर्शना दापना वा निर्यापना च तत्र किं जीव एव नमस्कारः ? आहोश्विनमस्कारो वा जीव ? इत्येवं यत्परस्परमवधारणाऽऽरोपणं पर्यनुयोगरूपमेषा आरोपणा, उक्तं च- " किं जीवो होज्ज नमो ? नमो व जीवोत्ति ? जं परोप्परतो । अज्झारोवणमेसो पजणुजोगो मयाऽऽरुवणा ॥१॥" अत्र जीव एव नमस्कार इति प्रख
For Private & Personal Use Only
65
w.jainelibrary.org