SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ स्कारे श्रीआव- रेकाणीति गम्यते, सम्यक्त्वकालो हि नमस्कारकालः, सम्यक्त्वकालश्चोत्कर्षतो लब्धिमधिकृत्य नरमवातिरेकाणि षट्पष्टिः कालवस्तु श्यकमल- सागरोपमाणीति, एषा चचिंता एकं जीवमधिकृत्य, नानाजीवान् प्रति पुनः सर्वकालमिति ॥द्वारम् ।सम्प्रति 'कतिविहो नी नवपयगिरिय- त्यस्य प्रश्नस्य निर्वचनार्थों गाथावयवः, 'अरिहाइ पंचदिहों' इति, अर्हत्सिद्धाचार्योपाध्यायसाधुपदानामादौ सन्निपाता-18] दी च वृत्तौ नम- दहदादिपञ्चविधार्थसम्बन्धात् पञ्चविधो नमस्कारः,द्वारम् ॥ एतेन अर्थान्तरेण तत्त्ववृत्त्या नम इति पदस्याभिसंबन्धमाह ।। जगता षट्पदप्ररूपणा । सम्प्रति नवपदमरूपणाया अवसरः, तत्रेयं गाथा संतपयपरूवणया १दवपमाणं च २खित्त ३ फुसणा य४। ॥४९१॥ कालो य ५ अंतर ६ भागो ७ भावे ८ अप्पाबहुंचेव ॥ ८९५ ॥ सदिति सद्भुतं, विद्यमानार्थमित्यर्थः, सच्च तत्पदं च सत्पदं तस्य प्ररूपणा सत्पदप्ररूपणा, कार्येति वाक्यशेषः, यतश्च नमस्कारो जीवद्रव्यादभिन्न इति द्रव्यप्रमाणं वक्तव्यं, कियन्ति नमस्कारवंति जीवद्रव्याणि ?, तथा क्षेत्रमिति कियति क्षेत्रे नमस्कारः, एवं स्पर्शना च कालश्च अन्तरं च वक्तव्यं, तथा भाग इति नमस्कारवन्तः शेषजीवानां कतिभागे | वर्तन्ते इति भागो वक्तव्यः, तथा 'भावेति कस्मिन् भावे नमस्कारो वर्चते इति वाच्यम्, 'अप्पाबहुंचेव'त्ति अल्पबहुत्वं च वक्तव्यं, प्राक्प्रतिपन्नप्रतिपद्यमानकापेक्षयेति गाथासमासार्थः॥ व्यासार्थ तु प्रतिद्वारं वक्ष्यति, तत्राचं द्वार ॥४९ ॥ ममिषित्सुराहसंतपयं पडिवन्ने पडिववते य मग्गणं गइसुइंदिय २ काये ३ जोएबेए ५य कसाय ६ लेसासु७॥८९६॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy