________________
Re
षट्पदायां केनद्वारं कस्मिन्द्वारं च
देशोपघातीनि च, सर्व स्वावार्य गुणमुपनन्तीत्येवंशीलानि सर्वोपघातीनि, स्वावार्यस्य गुणस्य देशमुपनन्तीत्येवंशीलानि श्यकमल
देशोपघातीनि, तत्र सर्वेषु सर्वघातिषु स्पर्द्धकेषु उद्घातितेषु देशोपघातिनां च स्पर्द्धकानां प्रतिसमयशुद्यपेक्षमनन्तभागः यगिरिय- क्षयमुपगच्छद्भिविमुच्यमानः क्रमेण नमस्कारस्य प्रथम नकारलक्षणमक्षरं लभते, एवमेकैकवर्णप्राप्त्या समस्तं नमस्कारं लभते वृत्ती नमन "मइसुयनाणावरणं दसणमोहं च तदुवघातीणि । तप्फडुगाई दुविहाई सबदेसोवघाईणि ॥१॥ सवेसु सवघाइसु हए स्कारे देसोवघाइयाणं च । भागेहिं मुच्चमाणो समए समए अर्णतेहिं ॥२॥ पढम लहइ नकारं एकेकं वन्नमेवमन्नपि । कमसो विसु-1
हज्झमाणो लभइ समत्तं नमोकारं ॥३॥क्षयोपशमस्वरूपं चैवम्-उदयावलिकाप्रविष्टस्यांशस्य क्षयः, शेषस्य तूपशमः, उकं ॥४९ ॥
च-"खीणमुइन्नं सेसयमुवसंतं भन्नए खतोवसमो॥" गतं केनेति द्वारम् । अधुना कम्मिन्निति द्वारावसरः, तत्र ४कस्मिन्निति सप्तमी अधिकरणे, अधिकरणं चाधारः, स च चतुर्भेदः, तद्यथा-व्यापक औपश्लेषिक: सामीप्यको वैषयिकश्च,
तत्र व्यापको यथा तिलेषु तैलं, औपश्लेषिको यथा कटे आस्ते, सामीप्यको यथा गङ्गायां घोषः, वैषयिको यथा रूपे चक्षुः, तत्राद्योऽभ्यन्तरः, शेषा बाह्याः, अत्र नयैर्विचारः, तत्र नैगमव्यवहारौ बाह्यमिच्छतः, तन्मतानुवादि साक्षादिदं गाथाशकलं 'जीवमजीवें' त्यादि, जीवमजीव इति प्राकृतशैल्या अभूतस्यैवानुस्वारस्यागमः, तत्त्वत एष भावार्थ:-जीवेऽजीवे इत्यादिष्वष्टसु भङ्गेषु भवति, सर्वत्र नमस्कार इति गम्यते, नमस्कारो हि जीवगुणत्वात् जीव एव, स च यदा गजेन्द्रादौ | तदा जीवे, यदा कटादौ तदा अजीवे, यदा बहुषु पुरुषेषु तदा जीवेषु ३ यदाबहुषु कटादिषु तदा अजीवेषु ४ यदा एकस्मिन् | घोटके आस्तरणे च तदा जीवेऽजीवे च ५ यदा एकस्मिन्नेव घोटके बहुप्वास्थरणेषु तदा जीवेऽजीवेषु ६ यदा बहुषु पुरुषेषु।
%AC%AKRA
AAAACARMACY
॥४९
॥
Jain Education intomational
For Private & Personal Use Only
www.jainelibrary.org