________________
%
श्रीआरश्यकमल- यगिरियवृत्तौ नम- स्कार
॥४८७॥
ACROSSRO
हव्यवहारनयमतयोरविशेषात् एतच्चावसीयते, तत्र तत्र प्रदेशे सर्वसङ्क्राहिणो नैगमस्य सङ्ग्रहे देशसत्राहिणो व्यवहारेऽन्तर्भा- तद्रव्ये द्रमवविवक्षणात् , यदप्यवादीत्-स्थापनाद्रव्यवजों द्वौ निक्षेपाविच्छति ऋजुसूत्र इति, तदप्यसमीचीनं, सम्यक् तत्त्वानभिज्ञा- कः निक्षेप नात् , तथाहि-स्थापना नाम द्रव्यस्याकारविशेषः, द्रव्यं च ऋजुसूत्रनयोऽवश्यमिच्छति, केवलं न पृथक्त्वं, अतीतानागतयो- नयाः पदविनष्टानुत्पन्नत्वेन परकीयस्यानुपयोगित्वेनावस्तुत्वाभ्युगमात्, उक्तं चानुयोगद्वारेषु-"उजुसुयस्स एगे अणुवउत्ते आग-6 पदार्थों मतो एग दबाबस्सयं, पुहुत्तं नेच्छई" इति, तद् यदि द्रव्यं सुवर्णादिकं पिण्डाद्यवस्थायां तथाविधकटककेयूराद्याकाररहिततया निराकारमपीच्छति, भविष्यत्कुण्डलादिपर्यायलक्षणभावहेतुत्वात् , ततः साक्षात्तत् साकारं (कथं) नेच्छेत् १, तस्य
ननु सुतरामभ्युपगमः, तस्मात् ऋजुसूत्रोऽपि नैगमनय इव चतुरोऽपि निक्षेपानिच्छतीति प्रतिपत्तव्यमित्यलं परमान्द्यप्रका४ शनेन ॥ गत निक्षेपद्वारम् , तत्र पञ्चसु नामिकादिषु पदेषु यन्नमस्कारे पदं तदुपदर्शयन्नाह
नेवाइयं पदं दवभावसंकोअणपयत्यो ॥८९०॥ निपतत्यहंदादिपदपर्यन्तेष्विति निपातः, निपाते भवं नैपातिकम्, अध्यात्मादित्वादिकण, यदिवा निपात एव नैपातिकं, विनयादेराकृतिगणत्वात् स्वार्थिक इकण, तत्र नम इति नैपातिकं पदं ॥ गतं पदद्वारम्, अधुना पदार्थद्वारमाह-'दवभा
॥४८७॥ संकोयणपयत्यो नम इति 'णमू प्रहत्वे' नमनं नमः, औणादिकोऽस्प्रत्ययः, अस्यार्थ:-पूजा द्रव्यभावसङ्कोचनलक्षणा, तत्र द्रव्यसङ्कोचनं करशिरःपादाद्यवयवसङ्कोचः, भावसङ्कोचन विशुद्धस्य मनसो व्यापारः, सूत्रे चैवं समासः-द्रव्यभावसकोचनात्मकः पदार्थो द्रव्यभावसङ्कीचनपदार्थः, शाकपार्थिवादिदर्शनात् मध्यपदलोपी समासः, एष चात्र भावार्थ:-नमोऽ
Jain Education in
For Private & Personal use only
Lww.jainelibrary.org