SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ कारियं, तत्य रण्णो देवीए य पडिमा कया, पडिमापवेसे राया देवी य आणीया, ताणि पुच्छति-किं एवं', सो साहइ, तुट्ठो राया, सविसेसं सकारेइ, सो तिसंझं पडिमातो अच्चेइ, राया पडियरइ, ततो तुटेण राइणा से सबढाणगाणि विइन्नाणि, अन्नया राया दंडजचाए गतो तं सर्वतेऊरहाणेसु ठविऊणं, तत्थवि अंतेउरियाओ निरोहमसहमाणीतो तं चेव उवचरंति, सो नेच्छइ, ताहे तातो भचगं नेच्छंति, पच्छा सणियं पविट्ठो विट्टालितो य, राया आगतो, सिढे विणासितो, रायसमाणो: तित्थयरो, अंतेउरत्थाणीया छक्काया, अहवा न छक्काया, किन्तु संकादयो पमाया, मा सेणियादीणवि दबनमोकारो भवि-11 स्सति, दमगत्थाणीया साहू, कच्छूयाणीयं मिच्छत्तं, दंडो संसारे विणिवातो, एस दबनमोकारो, 'भावोवउत्त जं कुन्न सम्मदिट्टीओ' भावनमस्कारो मनोवाकार्यरुपयुक्तः सन् यत्सम्यग्दृष्टिः करोति शब्द क्रियादिकं ।। अत्र च नामादिनिक्षेपाणां यो नयो यं निक्षेपमिच्छति तद् उपदर्यते-जैगमसहव्यवहारऋजुसूत्राश्चतुरोऽपि निक्षेपान् मन्यन्ते, शब्दसमभिरूद्वैवंभूतास्तु भावनिक्षेपमेव केवलम् , आह च भाष्यकृत्-"भावं चिय सद्दनया सेसा इच्छंति सबनिक्खेवें'। अन्ये पुनरेवं व्याचक्षते-नैगमश्चतुरोऽपि निक्षेपानिच्छति, सङ्ग्रहव्यवहारौ स्थापनावर्जान् त्रीन् निक्षेपान् , ऋजुसूत्रः स्थापनाद्रव्यवजों द्वौ निक्षेपौ, तद्यथा-नामनिक्षेपं भावनिक्षेपं च, त्रयः शब्दा भावनिक्षेपमेव केवलमिच्छन्ति, न शेषान् त्रीन, तथा च तेषां ग्रन्थः-'चउरोऽवि नेगमनयो ववहारो संगहो ठवणवजं । उजुसुत्त पढमचरिमे इच्छति भावं तु सहनया ॥ १॥ तदेतदयुकं, युक्तिविरोधात् , तथाहि-गमनयो यदि सामान्यग्राही विशेषग्राही च निर्विवादमविशेषेण स्थापनामिच्छति ततः। सामान्यग्राही सङ्ग्रहनयो विशेषावलम्बी च ब्यबहारनयः कथं स्थापनां नेच्छेत् , सर्वदेशसवाहिनैगमनयमतापेक्षया सङ्घ बा.स.२ Jain Education Intemal For Private & Personal use only ainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy