________________
"
उत्पत्ति
दारं
श्रीआव
यथासम्भवं वाच्यं, तथा पदस्यार्थः पदार्थः, स चास्य वाच्यः, तथा किमाद्यनुयोगदरिश्च प्रकर्षण रूपणा प्ररूपणा, सा च दुवि-18 श्यकमल
हा परूवणेत्यादि विघेया, तथा वसन्त्यस्मिन् गुणा इति वस्तु तत् नमस्कारार्थ वाच्यम्, आक्षेपणमाक्षेपः, आशङ्केत्यर्थः, यगिरिय- सा चास्य कार्या, तथा प्रसिद्धिः-तत्परिहाररूपा वक्तव्या, क्रमः-अहंदाद्यभिधेयपरिपाटी, प्रयोजनम्-अहंदादिक्रमस्य । वृत्तौ नम
कारणं, अथवा येन प्रयुक्तो नमस्कारे प्रवत्तते तत् नमस्कारस्य प्रयोजनमपवर्गाख्यं वक्तव्यं, फलं-नमस्कारक्रियानन्तरस्कारे
भावि स्वर्गादिकं निरूपणीयं, अन्ये तु व्यत्ययेन प्रयोजनफलयोरथं प्रतिपादयन्ति, नमस्कारः खल्वेभिद्वारेश्चिन्तनीयः,
एष गाथासमुदायार्थः॥ तत्र 'यथोद्देशं निर्देश' इति न्यायमाश्रित्य प्रथमत उत्पत्तिद्वारनिरूपणार्घमाह॥४८५॥ उत्पन्नाणुप्पन्नो इत्थ नयाऽऽइणेगमस्सऽणुपन्नो । सेसाणं उप्पन्नो जइ कत्तो? तिविहसामित्ता॥८८८॥
उत्पन्नश्चासावनुत्पन्नश्च उत्पन्नानुत्पन्नः 'मयूरव्यंसकादय' इति विशेषणसमासः यथा कृताकृतं भुङमभुङ्कमित्यादि, दाएवंप्रकारश्च समासः स्याद्वादिनामेव युक्तिमियर्ति, न शेषस्य एकान्तवादिनः, एकत्रैकदा परस्परविरुद्धधर्मानभ्युपगमात्,
अथ स्याद्वादिनोऽपि कथमेकत्रैकदा परस्परविरुद्धधर्माध्यास इत्यत आह-'एत्थ नया' इति, अत्र उत्पत्त्यनुत्पत्तिविषये नयाः प्रवन्ते, ते च नैगमादयः सप्त, नैगमो द्विभेदः-सर्वसङ्ग्राही देशसङ्ग्राही च, तत्र सर्वसङ्क्राहिणो नैगमस्य सामान्यमात्रावलस्वित्वात् सामान्यस्य चोत्पादव्ययरहितत्वात् नमस्कारस्यापि च तदन्तर्गतत्वादनुत्पन्नो नमस्कारः, शेषाणां देशसवाहिनैग- मप्रभृतीनां उत्पन्नः, शेषा हि विशेषग्राहिणः विशेषाश्चोत्पादव्ययशून्यस्य वान्ध्येयादेरिवावस्तुत्वात् , नमस्कारश्चायं वस्त्विति विशेषत्वादुत्पन्न इति । आह-शेषा देशसदाहिनेगमसङ्ग्रहादयः, सङ्घहस्य च विशेषग्राहित्वं न विद्यते, ततः कथमुकं शेषा-1
ORMER MEntre-00% ROMANCE
४८५॥
Jain Education International
For Private & Personal use only
maww.jainelibrary.org