________________
GANGACAREकलक
दप्रतिपत्तिलाघवं भवतीत्यलं प्रसङ्गेन ॥ तदेवं विनेयजनानुग्रहार्थ नयानुगमादीनां प्रसङ्गतो विषयविभागः प्रदर्शितः, अधुना
प्रकृतं प्रस्तुमः, तत्र प्रकृतमिदं-सूत्रानुगमे सूत्रमुच्चारणीयम्, तच्च पञ्चनमस्कारपूर्वकं, तस्याशेषश्रुतस्कन्धान्तर्गतत्वात् , ततोऽसावेव सूत्रादौ व्याख्येयः, सूत्रादित्वात् , सर्वसम्मतसामायिकसूत्रादिवचनवत्, सूत्रादिता चास्य नियुक्तिकृता सूत्रादौ व्याख्यायमानत्वादवसेया, अन्ये तु ब्याचक्षते-मङ्गलत्वादेवायं सूत्रादौ व्याख्यायते, तथाहि-त्रिविधं मङ्गलं-आदौ मध्येऽवसाने च, तत्र आदिमङ्गलार्थ नन्दी व्याव्याता, मध्यमङ्गलार्थ तीर्थङ्करादिगुणाभिधायकः 'तित्ययरे भयवंते' इत्यादि
गाथासमूहः, नमस्कारस्त्ववसानमङ्गलार्थ इति, एतच्चायुक्तं, शास्त्रस्यापरिसमाप्तत्वेनावसानत्वायोगात्, न चादिमङ्गलत्वदामप्यस्योपपन्नं, तस्य कृतत्वात् , करणे चानवस्थाप्रसङ्गात्, यदिवा कृतं परबुद्धिमान्द्यप्रदर्शनेन, न खल्वेष सतां न्यायः
ततो गुरुवचनात् यथावधारितं तत्त्वार्थमेव ब्रूमः, सूत्रादिर्नमस्कारः, अतस्तमेव प्राग्व्याख्याय सूत्रं व्याख्यास्यामः, स चोत्पत्त्याद्यनुयोगद्वारानुसारतो व्याख्येय इति नमस्कारनियुक्तिप्रस्तावनीमिमामाह गाथां नियुक्तिकारः
उप्पत्ती निक्खेवो २ पयं ३ पयत्थो ४ परूवणा ५ वत्यू ६। - अक्खेव ७ पसिद्धि ८ कमो ९पओअण १० फलं ११ नमुकारो ॥८८७॥ उत्पदनमुत्पादः प्रसूतिरुत्पाद इत्यर्थः, सोऽस्य नमस्कारस्य नयानुसारतश्चिन्तनीयः, तथा निक्षेपणं निक्षेपो-न्यासः, स| चास्य कार्यः, पद्यतेऽनेनेति पदं, तच्च पञ्चधा-नामिकं नैपातिक औपसर्गिकमाख्यातिक मिश्रंच, तत्र अश्व इत्यादि नामिकं, च वा ह अह इत्यादि नैपातिक, प्रपरा इत्यादि औपसर्गिक, पठति भुते इत्याद्याख्यातिकं, संयत इत्यादि मिश्रं, तदस्य *
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org