SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यकमलयगिरीयवृत्तौ सूत्रानुगमः ॥४८४॥ XLISLAS COSASS | अल्पाक्षरं नाम मिताक्षरं, यथा सामायिकसूत्रं, असन्दिग्धं यत् सैन्धवशब्दवत् लवणपटघोटकाधनेकार्थसंशयकारि न मूत्रगुणाः भवति, सारवत्-बहुपर्याय, प्रतिमुखमनेकार्थाभिधायकं वा, विश्वतोमुख-अनेकमुखं, प्रतिसूत्रमनुयोगचतुष्टयाभिधानात्, विषयविअस्तोभक चवावैहहिकारादिपदच्छिद्रपूरणस्तोभकशून्यं, स्तोभका निपाता इति पूर्ववैयाकरणेषु प्रसिद्धेः, अनवद्यम्-अग-181 भागाः ॉमहिंसाप्रतिपादकं, न 'षट् शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि। अश्वमेधस्य वचनात् , न्यूनानि पशुभित्रिभिः॥१॥ इत्यादिवचनमिव हिंसाभिधायक, एवंभूतं सूत्रं सर्वज्ञभाषितमिति ॥ ततः सूत्रानुगमात् सपदच्छेदसूत्रोच्चारणरूपात् सूत्रेऽनुगते, किमुक्तं भवति !, अनवद्यमिति निश्चिते सूत्रपदनिक्षेपलक्षणः सूत्रालापकन्यासः प्रवत्तते, तदनन्तरं सूत्रस्पर्शिकनियुक्तिः चरमानुयोगद्वारा विहिता नयाश्च भवन्ति, समकं चैतत्प्रतिसूत्रमनुगच्छति, तथा चाह भाष्यकृत्-सुत्तं , सुत्ताणुगमो सुत्तालावगकतो य निक्खेवो।सुत्तफासियनिजुत्ति नया य समगं तु वचंति ॥१॥ (वि. २८०१) । सूत्रानुगमादीनां त्वयं विषयविभागः-सपदच्छेदं सूत्रमभिधाय भवति सूत्रानुगमोऽवसितप्रयोजनः, सूत्रालापकन्यासोऽपि नामादिनिक्षेपमात्रमेवाभिधाय, सूत्रस्पर्शिकनियुक्तिस्तु पदार्थविग्रहविचारप्रत्यवस्थानाधभिधाय, तच्च प्रत्यवस्थानादि प्रायो नैगमादिनयमतविषयमतो वस्तुतस्तदन्त विन एव नया इति,न चैतत् स्वमनीषिकाविजृम्भितम् , यत आह भाष्यकार:होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो। सुत्तालावगनासो नामादिन्नासविणिओगं ॥१॥ (वि.१००९)/ ४८४॥ सुत्तप्फासियनिजुत्तिनियोगो सेसओ पयत्यादी। पायं सोचिय नेगमनयाइमयगोयरो होइ ॥२॥(वि. १०१०) आह-ययेवं क्रमस्वतः किमित्युत्क्रमेण निक्षेपद्वारे सूत्रालापकन्यासोऽभिहितः, उच्यते, निक्षेपसामान्यात्, एवं हि CRICKMC-SC Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy