________________
।
सूत्रगुणदोषाः
श्रीआव. श्यकमलयगिरीयवृत्ती सूत्रानुगमः
॥४८२॥
RRRRRRRRARY
अथ सूत्रस्पर्शिकनियुक्त्यवसरः, सा च प्राप्तावसराऽपि नोच्यते, यस्मादसति सूत्रे कस्यासाविति, ततः सूत्रानुगमे तांद वक्ष्यामः, आह-यद्येवं किमिति तस्याः खल्विहोपन्यासः ?, उच्यते-नियुक्तिमात्रसामान्यात् । सम्पति सूत्रानुगमोऽवस|रप्राप्तः, तत्र सूत्रमुच्चारणीयं, तच्च किंभूतमिति लक्षणगाथा
अप्पग्गंथमहत्थं बत्तीसादोसविरहियं जं च । लक्खणजुत्तं सुत्तं अट्टहि य गुणेहिं उववेयं ॥ ८८॥ अल्पग्रन्थं च तत् महार्थ चेति विशेषणसमासः, अल्पग्रन्थमहार्थ यथा 'उत्पादव्ययधौव्ययुक्तं सदित्यादि सूत्रम्, अधिकृतसामायिकसूत्रं वा, यच्च द्वात्रिंशद्दोषविरहितं तत् सूत्रम् , के ते द्वात्रिंशद्दोषाः ?, उच्यते
अलिय १ मुवघायजणयं २ निरत्थ ३ मवत्थयं ४ छलं ५ दुहिलं ६। निस्सार ७ महिय ८ मूणं ९ पुणरत्तं १० वाहय ११ मजुत्तं १२॥ ८८१॥ कमभिन्न १३ वयणभिन्नं १४ विभत्तिभिन्नं १५ च लिंगभिन्नं १६ च । अणभिहिय १७ मपय १८ मेव य सभावहीणं १९ ववहियं च २०॥८८२॥ काल २१ जति २२ च्छविंदोसो २३ समयविरुद्धं २४ च वयणमेत्तं २५ च । अत्थावत्ती दोसो २६ य होइ असमासदोसो २७ य ॥ ८८३ ॥ उवमा २८ रूवगदोसो २९ निद्देस ३० पयत्थ ३१ संघिदोसो ३२ य । एए उ सत्तढोसा बत्तीसं होति नायबा ॥८८४॥
॥४८२॥
Jain Education Inte
For Private & Personal use only
X
w.jainelibrary.org