________________
दलावगे दोच्चपि तच्चपि वइत्ता जामेव दिसिं पाउन्भूया तामेव दिसि पडिगया, ततो णं तस्स अणुचिंतेमाणस्स सुभेणं
परिणामेणं जातिस्सरणं समुप्पण्णं, एवं खलु अहं जंबुद्दीवे महाविदेहे पुक्खलावइविज़ए पोंडरगिणीए नयरीए महापउमे नाम राया होत्था, थेराणं अंतिए पवइए, सामाइयमाइयाई चउद्दस पुवाई अहिन्जित्ता बहूई वासाई सामन्नपरियागं पाउणित्ता मासियाए संलेहणाए आलोइयपडिकंते समाहिपत्ते कालं किच्चा महासुके कप्पे देवत्ताए उववन्ने, तए णं तओ चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे तेतलिपुरे नयरे तेतलिस्स अमञ्चस्स दारए जाते, तं सेयं खलु मम पुवदिट्ठाई मह
वयाई सयमेव उवसंपजित्ताणं विहरित्तए, ततो जेणेव पमयवणो उजाणो तेणेव उवागम्म असोगवरपायवस्स हेट्ठा सुहनि-15 है सन्ने, तत्थ तस्स अणुचिंतेमाणस्स पुवाधीयाई चोद्दसपुवाई सयमेव अभिसमन्नागयाई, तते णं से सुभेण अज्झवसामाणेणं केवली जाते, अहासंनिहितेहिं देवेहिं महिमा कया, इमीसे कहाए लद्धढे समाणे कणगज्झओ राया मायाए समं
सबद्धीए आगंतूण खामेइ, धम्मं कहेइ, सावगे जाते; भयवं केवली अज्झयणं भासइ, एवं तेण पञ्चक्खाणेण समया कया, सावद्ययोगाः प्रत्याख्यानपरिज्ञाता इत्यर्थः॥ अत्र गाथा
पञ्चक्खे इव दटुं जीवाजीवे य पुण्ण-पावं च । पञ्चक्खाया जोगा सावजा तेअलिसुएणं ॥ ८७९॥ प्रत्यक्षानिव दृष्टा जीवाजीवान् पुण्यं पापं च सम्यक् चतुर्दशपूर्वस्मरणात् प्रत्याख्याता योगाः सावधाः तेतलिसुतेन। गतं निरुक्तिद्वारम् ॥
समाप्ता उपोद्घातनियुक्तिः॥
सरकारका
Jain Education International
For Private & Personal use only
www.jainelibrary.org