SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ दू कुट्टी नत्यि !, तो अडविं जाह, ते भणंति-अम्हं जावजीवं अणाकुट्टी, सो संभंतो चिंतिउमारद्धो, साहूवि गया, जाई 8 संभरिया, पत्तेयबुद्धो जातो ॥ अमुमेवार्थमभिधित्सुराह- . सोऊण अणाउहि अणभीओ वजिऊण अणगं तु । अणवजयं उवगओ धम्मरुई नाम अणगारो॥ ८७७॥ श्रुत्वा-आकर्ण्य आकुट्टनमाकुट्टिः-छेदनं, हिंसेत्यर्थः,न आकुट्टिरनाकुट्टिः तां सर्वकालिकीमाकर्ण्य 'अणभीतः' अणवणेति दण्डकधातुः, अणति-गच्छति तासु तासु योनिषु जीवोऽनेनेति अणं-पापं तगीतः वर्जयित्वा अणगंतु,परित्यज्य सावद्ययोगमि. त्यर्थः, वर्जनीयो वर्व्यः अणस्य वयंःअणवयः तद्भावस्तत्ता तां अणवय॑तामुपगतः-प्राप्तः, साधुःसंवृत्त इति भावः, धर्मरुचिर्नामानगारः॥गतमनवद्यद्वारम् , सम्पति परिज्ञानद्वारम् , तत्र कथानकमिलापुत्रस्य, तच्च प्रागेवाभिहितमिति गाथोच्यते परिजाणिऊण जीवे अज्जीवे जाणणापरिन्नाए । सावजजोगकरणं परिजाणइ सो इलापुत्तो॥ ८७८॥ । परिज्ञाय जीवान् अजीवांश्च 'जाणणापरिणाए'त्ति ज्ञपरिज्ञया सावद्ययोगकरणं पडिजाणइसो इलापुत्तो, सावद्ययोगक्रियां परिजाणइत्ति प्रत्याख्यानपरिज्ञया परिजानाति स इलापुत्रः॥ गतं परिज्ञानद्वारम् , इदानीं प्रत्याख्यानद्वारम्, तत्र कथानकम्-तेतलिपुरं नगरं, कणगरहो राया, पउमावती देवी, राया भोगलोलो जाए जाए पुत्ते वियंगेइ, तेतलिसुतो अमच्चो कलादो, तेण मूसियारो सेट्ठी तस्स धूया पोट्टिला आगासतले दिट्ठा, मग्गिया लद्धिया, अमच्चो पउमावती य परोप्परं भणंतिएगं कहवि कुमारं संरक्खामो, सो तव मम य भिक्खाभायणं भविस्सति, मम उदरे पुत्तो एयं रहस्सगयं सारवेमो, संपत्तीए | पोहिला देवी य समं चेव पसूया, पोटिलाए. दारिया देवीए दिन्ना, देवीए कुमारो पोट्टिलाए, सो संवद्धइ, कलातो य| मा.स.८१ Jain Education Internal For Private & Personal use only jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy