________________
श्रीआर- है| अर्धतृतीय रात्रिंदिवैः-अहोरात्रैः प्राप्तं चिलातीपुत्रेण देवेन्द्रस्येव अमरभवनं देवेन्द्रामरभवनम् अप्मरोगणसङ्कुलं ।
आत्रयधश्यकमल- रम्यमितिद्वारम् ॥ सङ्केपद्वारमधुना
मरुची य. वृत्ती पू सयसाहस्सा गंथा सहस्स पंच य दिवद्धमेगं च । ठविआ एगसिलोगे संखेवो एस नायबो ॥ ८७६ ॥ उपोद्घाते । चत्वारि बालतवस्सी सयसाहस्से गंथे काउं जियसत्तुं रायाणमुवद्विया-अम्ह सत्याणि सुणेहि, तुमं पंचमो लोगपालो,
तेण भणियं-केति !, ते भणंति-चत्तारि संहियातो सयसाहस्सीतो, सो भणइ-एञ्चिरेणं कालेणं मम रजं सीयइ, ततो ॥४८ ॥
पूअद्धं अद्धं कयं, तहवि राया न पडिच्छइ, एवं अद्धं अद्धमोसारिजंतं जाव एकेको सिलोगो ठितो, तंपि न सुणइ, ताहे है तेहिं चउहिं नियमयपदरिसणसहियो एको सिलोगो कतो, स चायम्-" जीणे भोजनमात्रेयः, कपिलः प्राणिनां दया ।
बृहस्पतिरविश्वासः, पाञ्चालः स्त्रीषु माईवम् ॥१॥" आत्रेय एवमाह-जीर्णे भोजनं सेवनीयमारोग्यार्थिना, एवं प्रत्येक
योजना कार्या, एवं सामायिकमपि चतुर्दशपूर्वार्धसङ्ग्रहात् सनेपो वर्त्तते इति ॥ गतं सङ्केपद्वारम् , इदानीमनवद्यद्वारं, तत्र है। है कथानकम्-वसंतपुरे नगरे जियसत्तू राया, धारिणी देवी, तीसे पुत्तो धम्मरई, सो य राया थेरो, अन्नया ताव सो पंक्च
इउकामो धम्मरुइस्स रजं दाउमिच्छइ, सो मायरं पुच्छइ-कीस तातो रजं परिचयइ ?, सा भणइ-रजं संसारवणं, सो
भणइ-ममवि न कजं, ततो सोऽवि सह पियरेण तावसो जातो, तत्थ अमावासा होहित्ति गंडओ घोसेइ आसमेसु-कलं ॥४८ ॥ * अमावसा होहि, इतो पुष्फफलाणं संगहं करेह, कलं न वट्टेइ छिंदिउं, धम्मरुई चिंतेइ-सबकालं न छिंदेजा तो सुंदरं । माहोज्जा, अण्णया साहू अमावासाएतावसासमरस अदूरेण वोलंति, ते धम्मरुई पेच्छिऊण भणति-भयवं! किं तुझं अणा-18
SARKACRECRECE
Jain Education International
For Private & Personal use only
__www.jainelibrary.org