________________
KACCOACIRCRAछः
रद्धातो, सो ताहि जहा चालणी तहा कतो, पायसिराहिंतो जाव सीसकरोडी ताव गयातो, तहवि न झाणातो चलितो॥ तथा चामुमेवार्थ प्रतिपादयन्नाह
जो तिहिं पाहिँ सम्मं समभिगओ संजमं समारूढो। उवसम-विवेग-संवर चिलाइपुत्तं नमसामि ॥ ८७२॥ है| यः त्रिभिः पादैः 'सम्म ति सम्यक्त्वं समभिगतः-प्राप्तः, तथा संयम समारूढः, कानि त्रीणि पदानीत्यत आह-उपशमो
विवेकः संवर इति, तत्रोपशमः-क्रोधादिनिग्रहः विवेका-खजनसुवर्णादित्यागः, संवरः-इन्द्रियनोइन्द्रियगोपनं, तमित्थंभूत5मुपशमविवेकसंवरलक्षणपदत्रयश्रवणतः संयमसमारूढं चिलातीपुत्रं नमस्यामि ॥
अहिसरिआ पाएहिं सोणिअगंधेण जस्स कीडीओ। खायंति उत्तमंगं तं दुक्करकारयं वंदे ॥ ८७३॥ । ___ अभिस्ताः-प्रविष्टाः पादाभ्यां शोणितगन्धेन यस्य अविचलिताध्यवसायस्य कीटिका भक्षयति उत्तमाङ्ग, शोणितगन्धेन यस्य पादशिराभिः प्रविश्य कीटिका मध्यभागं भक्षयन्त्यस्तावद् गता यावदुत्तमाङ्गम् , उपरिष्टाञ्चालनीव काणितमित्यर्थः,18 तमित्थं दुष्करकारकं वन्दे, चिलातीपुत्रमिति वर्तते ॥
धीरो चिलाइपुत्तो मूइंगलियाहिं चालिणिव कतो।सो तहवि खजमाणो पडिवन्नो उत्तमं अटुं॥ ८७४॥ धीरः-सत्त्वसम्पन्नश्चिलातीपुत्रः 'मूइंगलियाहिं इति कीटिकाभिर्भक्ष्यमाणश्चालनीवत् कृतः यस्तथापि-तेनापि प्रकारेण खाधमानः सन् प्रतिपन्न उत्तमार्थ, शुभपरिणामापरित्यागात् ॥
अद्धाइजेहिं राइदिएहिं पत्तं चिलाइपुत्तेणं । देविंदामरभवणं अच्छरगणसंकुलं रम्मं ॥८७५॥
SARAISAKAIRCRECRACK
Jain Education International
For Private & Personal use only
www.jainelibrary.org