________________
श्रीआवश्यकमल
य० वृत्ती
उपोद्घाते
॥ ४७९ ।।
Jain Education Int
४
ग्गाहो दिन्नो अणालीओ करेइ, ताहे निच्छूढो, सीहगुहं चोर लिमतिगतो, तन्य अगपहारी णिस्संसो य, चोरसेणावती मतो, सो सेणावती जातो, अन्नया चोरे भणइ - रायगिहे धणो नाम सत्थवाहो, तस्स धूया सुसमा नाम दारिया, तहिं बच्चामो, धणं तुब्भं सुसमा मज्झं, ततो ओसोयणिं दाडं णामं साहंता आगया, धणो सह पुत्तेहिं आधरिसिओ, तेऽवि तं घरं पविसित्ता चेडिं गहाय पहाविया, धणेण नगरगोत्तिया सद्दाविया मम धूयं नियत्तेह, दवं तुज्झं, चोरा भग्गा, लोगो धणं गहाय नियत्तो, इयरो सह पुत्तेहिं चिलायस्स मग्गतो लग्गो, चिलातोवि दारियं गहाय नस्सइ, जाहे सरीरेण न तरइ सुसमं वहिउं, इमेऽवि दुक्का, ताहे सुसमाए सीसं गहाय पत्थितो, इयरे धाडिता नियत्ता, छुहाए परिताविजंति, ताहे धणो पुत्ते भणइ-ममं मारेत्ता खाह, ताहे नगरं वच्चह, ते नेच्छति, जेट्ठो भणइ-ममं मारित्ता खाह एवं जाव डहरतो, ताहे | पिया से भणइ मा अन्नमन्नं मारेमो, एएणं चिलाएणं ववरोवियं सुसमं खामो, एवं ते आहारिया पुत्तिमंसं, एवं सबसाहु| स्सवि आहारो पुत्तमंसोवमो कारणितो, उक्तं च- " व्रणलेपाक्षोपाङ्गवदसङ्गयोग भरमात्रयात्रार्थम् । पन्नग इवाभ्यवहरेदाहारं पुत्र लवच्च ॥ १ ॥ ( प्रशमरतौ ) तेण आहारेण नगरं गया, पुणरवि भोगाण आभागी जाया, एवं साहूवि नेवाणसुहस्स, सोऽवि चिलातो तेण सीसेणं हत्थगतेणं दिसामूढो जाव एवं साहुं आयावेंतं पेच्छइ, तं भणति - मम संखे वेण धम्मं कहेहि, मा एवं ते सीसं पाडिस्सामि, साहुणा भणितो- उवसमो विवेगो संवरो य, एयाणि गहाय एंगतं गतो, तत्थ चिंतिमारद्धो-उवसमो कायवो कोहाईणं, अहं च कुद्धो, तहा विवेगो धणसयणस्स कायवो, ततो तं सीसं असिं च एडेइ, तहा संवरो इंदियसंवरो णोइंदियसंवरो य सो कायबो, एवं झायइ, जाव लोहियगंघेण तं कीडियातो खाइउमा
For Private & Personal Use Only
चिलातिपुत्रकथा
॥ ४७९ ॥
www.jainelibrary.org