SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ASURESORRECTRICKok ओहांडेई, रायावि सत्तमे दिवसे आसचडगरेण नीइ, जामि तं समणगं मारेमि, जाव अण्णेणं आसकिसोरेणं सह पुप्फेहिं उक्खिविया खुरेण सन्ना, पादो भूमीए आहतो, ताहे देण सन्ना इमतिगया, तेण णायं-जहा मारिजामि, ततो दंडाण, अणापुच्छाए नियत्तिउमारद्धो, ते दंडा जाणंति-नूणं रहस्सं भिन्नं, जाव घरं पविसइ ताव गेण्हामो, गहितो, इयरो राया! आणीतो, तेण कुंभीए सुणए तं च छुभित्ता दारं दिन्नं, हेहा अग्गी पज्जालितो, ते सुणया ताविजंता खंडखंडेहिं| छिदंति, एवं सम्मावातो काययो जहा कालगजेणं ॥ तथा चामुमेवार्थमभिधित्सुराह| दत्तेण पुच्छिओ जो जन्नफलं कालओ तुरमणीए । समयाइ आहिएणं सम्नं वुइअं भयंतेणं ॥ ८७१॥ दत्तेन धिगजातिनृपतिना यः कालको मुनिः पृष्टो यज्ञफलं तुरमिण्यां नगर्या, तेन भदंतेन-परमकल्याणयोगिना सम-18 तया आहितेन-मध्यस्थतया गृहीतेन इहलोकभयमनपेक्ष्य सम्यक् उक्तं, मा भूद्वचनादधिकरणप्रवृत्तिः॥ द्वारम् ॥ समासद्वारमिदानी, तत्र कथानकम्| एगो धिजाइतो पंडियमाणी, सासणं खिसइ, सो वाए पइन्नाए उग्गाहिऊण पराजिणित्ता पवावितो, पच्छा देवयाए। चोइयस्स उवागर्य, दुगुंछ न मुंचति, सन्नायगा य से उपसंता, आगारी से नेहं न छड्डइ, कम्नणं दिन्नं, कहं मे बसे होजा!, मतो, देवलोगे उववन्नो, सावि तण्णिवेदेण पबइया, अणालोइय चेव कालं काऊण देवलोगे उववन्ना, ततो सो चइऊण रायगिहे नगरे धणसत्यवाहो, पंच से पुत्ता, तस्स चिलाइया चेडी, तीसे पुतो उववन्नो, नामं च से कयं चिलाइ-17 गोत्ति, इयरीवि तस्सेव धणस्स पंचण्हं बताणमुवरि दारिया जाया, सुसमा से नाम कयं, सो य चिलागो तीए वाल Jain Education Inter For Private & Personal use only K w.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy