________________
श्यकमल- य. वृत्तौ
॥४७८॥
कारार्थो भिन्नक्रमश्च, अपितु स्वप्राणत्यागं व्यवसिता, तमनुकम्पया जीवितमात्मनोऽनपेक्षमाणं मेतार्या नमस्यामि ॥ मेतार्यकानिप्फेडिआणि दुन्निवि सीसावेढेण जस्स अच्छीणि । न य संजमाओं चलिओ मेअजो मंदरगिरि व॥ ८७० ॥
निःस्फेटिते-निष्कासिते भूमौ पातिते इति, अत्र द्वे अपि शीर्षावेढेन-शिरोवन्धनेन यस्याक्षिणी, स एवमपि कदर्थ्यमानो- कथानके ऽनुकम्पया न च-नैव चशब्दस्यावधारणार्थत्वात् , संयमाच्चलितो मेतार्यो मंदरगिरिवत् स्वस्थानाद् वातादिभिरतस्तं मेतायर्षि नमस्यामीति सम्बन्धः। द्वारम् । इदानीं सम्यग्वादे कथानकम्-तुरुमिणीए णगरीए जियसत्तू राया, तत्थ भद्दा नाम धिज्जाइणी, पुत्तो से दत्तो, मामगो से दत्तस्स अज्जकालगो, सो य पवइतो, सो य दत्तो जूयपसंगी मजपसंगी ओलग्गिउमारद्धो, पहाणदंडो जातो, कुलपुत्तए भिंदित्ता राया धाडितो, सोराया जातो, जण्णा अणेण सुबहू जट्ठा, अण्णया तं मामगं पेच्छह, तुट्ठो भणइ-धम्म सुणेमि, ततो पुच्छइ-जण्णाणं किं फलं ?, सो भणइ-किं धम्म पुच्छसि ?, धम्मं कहेइ, पुणोऽवि पुच्छइ, नरगाणं पंथं पुच्छसि ?, अधम्मफलं कहेइ, पुणोऽवि पुच्छइ, असुभाणं कम्माणं उदये पुच्छसि ?, तंपि परिकहेइ, पुणोऽवि पुच्छइ, ताहे भणइ-नरया फलं जण्णाणं, रुट्ठो भणइ-को पञ्चतो!, आयरितो भणइ-जहा तुमं सत्तमे दिवसे सुणगकुंभीए पञ्चिहिसि, एत्थऽवि को पच्चतो?, जहा तुमं सत्तमे दिवसे सन्ना मुहे गमिस्सइ, रुट्ठो भणइ-तुज्झ को मच्चू १, मणइ-अहं सुइरं कालं पवज काउं देवलोगं गच्छिस्सामि, रुटो भणइ-रुंभह, ते दंडा निविण्णा, तेहिं सो चेव ।।
॥४७८॥ राया आवाहितो-एहि श्रेण एवं बंधित्ता अप्पेमो, सो य पच्छन्नो अ, तस्स दिवसा विस्सरिया, सत्तमे दिवसे रायपहं सोहावेइ, मणुस्सेहिं रक्खावेज एगो य देवकुलियो पुष्फकरंडगहत्वगतो पञ्चूसे पविसति, सण्णा वोसिरिता पुप्फेहिं!*
Jain Education
For Private & Personal use only
www.jainelibrary.org