SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ अजावि दीसइ, भणितो-पागारं सौवणं करेह, कतो, पुणोऽवि भणितो, जइ समुहमाणेसि, तत्थ पहातो सुद्धो होहिसि तो ते दाहामो, आणीतो, वेलाए ण्हाविओ, दिण्णा धूया, कतो विवाहो य सिबियाए हिंडतेण, तातोऽवि से अण्णातो आणीयातो, एवं भोगे भुंजइ, बारस वरिसाणि, पच्छा बोहितो, महिलाहिवि बारस वरिसाणि मग्गियाणि, दिनाणि, चउवीसाए वासेहिं सवाणिवि पवइयाणि, नवपुवी जातो, एकल्लविहारपडिमं पडिवन्नो, तत्थेव रायगिहे हिंडइ, सुवण्णकारगिहमइगतो, सो य सेणियरस सोवणियाणं जवाणं अट्ठसयं करेइ, चेइयच्चणियाए, ते परिवाडीए कारेइ, तिसंझं, तस्स गिहं साहू अतिगतो, तस्स एगाए वायाए भिक्खा निनीणिया, ततो सो मज्झे गतो, ते य जवा कोंचगेण गिलिया, सो य आगतो, न पेच्छइ, रण्णो य चेइयच्चणियाए वेला दुक्कइ, अज अट्ठ खंडाणि कीरामित्ति, साहुं संकति, पुच्छइ, तुहिक्को अच्छइ, ताहे सीसावेढेण बंधइ,भणितो य-साह केण गहिता!, ताहे तहा आवेढितो जहा भूमीए अच्छीणि पडियाणि,* कुंचगो दारुं फोडेन्तेण सिलिकाए आहतो गलए, तेण ते जवा वंता, लोगो भणइ-पाव ! एते ते जवा, सोवि भयवं तं वेयणं अहियासंतो कालगतो सिद्धो य, लोगो आगतो, दिडो मेयजो, रणो कहियं, वज्झाणि आणताणि, घरं चइत्ता ४ापवइयाणि भणंति-सावग! धम्मेण वडाहि, मुक्काणि, भणइ-जइ उप्पवयह तो ते कवल्लीए कडेमि, एवं समइयं अपगे परे |य कायचं ॥ तथा च कथानकाणे देशप्रतिपादनार्थमाह जो कुंचगावराहे पाणिदया कुंचगंतु नाइक्खे । जीवियमणुपेहंतं मेअजरिसिं नमसामि ॥ ८६९॥ यः क्रोश्चकस्यापराचे सति प्राणिदयया हेतुभूतया सूत्रे विभकिलोप आर्षत्वात् , क्रौञ्चकं नाचष्टे एव, तुशब्द एव Jain Education International For Private & Personal use only T ww.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy