SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सामायिके दमदन्तः श्रीआव- परिज्ञाशब्दार्थानुष्ठाने इलापुत्रः, प्रत्याख्यानशब्दार्थानुष्ठाने तेतलिसुतः, एष गाथासमासार्थः॥ भावार्थस्तु कथानकेभ्योऽव- श्यकमल-६ सेयः, तत्र 'यथोद्देशं निर्देश' इति दमदन्तानगारचरितवर्णनमद्यकालमनुष्याणां संवेगोत्पादनाय क्रियतेयवृत्ती हत्थिसीसयं नगरं, तत्थ दमदंतो राया । इतो य-हत्थिणाउरे नयरे पंच पंडवा, तेसिं च तस्स य परोप्परं वइरं, जतो उपोद्घाते हा तेहिं पंचहिं पंडवेहिं दमदंतस्स जरासंघमूलं रायगिहं गयस्स तस्स संतिओउ सबो विसओदड्डो लूडितो य, अन्नया दमदंतो| आगतो, तेण हत्थिणापुरं रोहियं, ते भएण न निंति, तो दमदंतेण भणिया-सीयाला चेव तुब्भे, सुण्णगविसए जहिच्छि॥४७५॥ *यमाहिंडह, जाव अहं जरासंघसगासंगतो ताव मम विसयं लूडेह, इयाणिं निष्फिडह, ते न निंति, ताहे सविसयं गतो, अण्ण या निविण्णकामभोगो पवइतो, ततो एगल्लविहारं पडिवन्नो, विहरंतो हत्थिणाउरं गतो, तस्स वाहिं पडिमं ठितो, जुहिद्धिलेण अणुजत्तानिग्गएण वंदितो, पच्छा सेसेहिवि चउहिं पंडवेहिं वंदितो, ताहे दुजोहणो आगतो, तस्स मणुस्सेहिं कहियं-जहा सो एसो दमदंतो, तेण सो माउलिंगेण आहतो, पच्छा खंधावारेण एन्तेण पत्थरं पत्थरं खिवंतेण पत्थररासीकतो, जुहिट्ठिल्लो नियत्तो पुच्छेइ-एत्थ साहू आसि, से कहियं-एस सो पत्थररासी दुजोहणेण कतो, ताहे सो अंबाडितो, ते य पत्थरा अवणीया, तेल्लेण अभंगितो खामितो य, तस्स किर भगवतो दमदंतस्स दुजोहणे पंडवेसु य समो भावो आसि, एवं कायचं ॥ अमुमेवार्थ प्रतिपादयन्नाहनिक्खंतो हथिसीसाओं दमदंतो कामभोगमवहाय।नवि रजइ रत्तेसुं दुहेसुन दोसमावज्जे ॥१५१॥ (भा०) हस्तिशीर्षान्नगरात निष्क्रान्तः-प्रबजितो दमदन्तो राजा कामभोगानपहाय, कामप्रधाना भोगाः-शब्दादयस्तान् परि-| CREARCRACHANCHARACK ॥४७५॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy