SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ मात्राःप्राप्यन्ते, किमुक्कं भवति ?-सप्तरजुप्रमाणा श्रेणिःश्रेण्या गुणिता प्रतरं, तस्य प्रतरस्यासङ्ख्येयतमे भागे याः श्रेण-1 योऽसयेयास्तासु यावन्तो नभप्रदेशास्तावत्प्रमाणा विवक्षितसमये श्रुतप्रतिपन्ना इति, उक्कं च-“सा सेढी सेढिगुणा शापयरं तदसंखभाग सेढीणं । संखाईयाण पएसरासिमाणासु य पवन्ना ॥१॥" (वि.२७६८) श्रुतप्रतिपन्नप्रतिपद्यमानके-12 दाभ्यस्तु ये शेषाः संसारस्था जीवाः, भाषालब्धिरहिता पृथिव्यादय इत्यर्थः, ते सर्वेऽपि व्यावहारिकराश्यनुगता भाषालब्धि प्राप्य प्रतिपतितत्वात् श्रुतप्रतिपतिता मन्तव्याः, ते च सम्यक्त्वप्रतिपतितेभ्योऽनन्तगुणाः॥ गतं कतिद्वारम् , अधुना सान्तरद्वारं वक्तव्यम्, सकृदवाप्तमपगतं पुनः सम्यक्त्त्वादि कियता कालेनावाप्यते , तर श्रुतस्याविशिष्टस्याक्षरात्मकस्यान्तरं जघन्यतोऽन्तर्मुहूर्त्तम् , उत्कर्षतःप्राह- .. | कालमणंतं च सुए अद्धापरिअडओ य देसूणो। आसायणबहुलाणं उक्कोसं अंतरं होई ।। ८२३ ॥ | श्रुते-श्रुतस्य सामान्यतोऽक्षरात्मकस्य उत्कृष्टमन्तरं भवति कालोऽनन्त एव, चशब्दस्यावधारणार्थत्वात् , " यत्रायनुस्वारोऽलाक्षणिकः, स चानन्तः कालोऽसख्यातपुद्गलपरावर्तमानः प्रतिपत्तव्यः, तथाहि-यदा कश्चित् द्वाान्द्रयादिः श्रुतलब्धिमान् मृत्वा पृथिव्यादिषूत्पद्य तत्रान्तर्मुहर्त स्थित्वा झटिति पुनरपि द्वीन्द्रियादिष्वागच्छति तदा स भूयोऽपि श्रुतलन्धिमान् भवतीति तस्यान्तरं जघन्यमन्तर्मुहूर्तप्रमाणं, यदा तु द्वीन्द्रियादिः कश्चिन्मृतो वनस्पतिषूत्कृष्टं कालं पयटति तस्योत्कृष्टमन्तरं, वनस्पतिकालश्चासङ्ख्येयपुद्गलपरावर्तमान इति, सम्यक्त्वादिसामायिकेषु त्रिषु जघन्यतोऽन्तमुहर्च, सम्यक्त्वादिभ्यश्युतस्य पुनरप्यन्त द्वर्तन सम्यक्त्वादिप्रतिपत्तिभावात् , उत्कृष्टं स्वाह-'अद्धापरियओ य देसूणों। CSC ACAKACACAMERAMA Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy